SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ शति अङ्गुष्ठप्रदेशिनीकुण्डलिकापूरणं कर्त्तव्यम् । अथ समुदायस्यैव प्रमाणमाह-"बत्तीसंगुलदीहं, चउधीसं अंगुलाइ दंडो से। अटुंगुला दसीओ, एगयरं हीणमहिअंवा ॥१॥” उभयं मिलित्वा द्वात्रिंशदङ्गलं भवतीत्यर्थः। तच किम्मयं भवतीत्याह-"उणि उहि वावि, कंबलं पायपुंछणं । तिपरीअल्लमणिसिह, रयहरणं धारए एगं ॥१॥” पादप्रोञ्छनशब्देनात्र रजोहरणमेव गृह्यते "तिपरिअल्लं ति दवरकस्य त्रिःपरिवर्त्त 'अणिसि-11 हँति मृदु कर्त्तव्यं । अथ प्रयोजनमाह-"आयाणे निक्खिवणे, ठाणे निसीअणे तुअ अ। पुष्विं पमजणट्ठा, लिंगट्ठा चेव रयहरणं ॥१॥” अथ मुखवस्त्रिकाप्रमाणमाह-"चउरंगुलं विहत्थी, एरं मुहणंतगस्स उ पमाणं । | बितिअं मुहप्पमाणं, गणणपमाणेण एक्ककं ॥१॥" "बितिति द्वितीयं, मुखप्रमाणं-मुखानुसारेण कर्त्तव्यं, प्रमार्जयतो नासिकामुखयो रजःप्रवेशरक्षणार्थ यावता मुखमाच्छाद्यते, त्र्यस्रायाश्च कोणद्वयं गृहीत्वा पृष्ठतः। कृकाटिकायां ग्रन्थिर्दातुं शक्यते तावत्प्रमाणा कार्येत्यर्थः । तत्प्रयोजनं चेत्थम्-"संपातिमरयरेणूपमजणहा है। वयंति मुहपत्तिं । नासं मुहं च बंधइ, तीए वसहिं पमजंतो॥१॥” संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थ, तथा रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं, तथा तया नासिका मुखं च बनीत वसतिं प्रमार्जयन् येन न मुखादौ रजः प्रविशति । अथ मात्रकप्रमाणं यथा-"जो मागहो अर | पत्थो, सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं, वासावासे अहीगारो ॥१॥" मागधश्च प्रस्थः “दो असईउ पसई, दो पसईओ सेइआ, चउसेइआहिं मागहो पत्थो" इतिखरूपस्ततः सविशेषतरं मात्रकं भवति, Jin Education For Private Personal Use Only Mw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy