________________
धर्मसंग्रहे इज्जा उ आयया हत्था। दो चेव सुत्तिआ उ, उण्णिउ तइओ मुणेअबो॥१॥" आत्मप्रमाणा यावन्मात्राः
उपधेः अधिकारः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणं, सातिरेका मनागतिरेका स्थविराणां, अर्द्धतृती
प्रमाणयांस्तु आयता-दीर्घा हस्तान् जिनकल्पिकानामिति पञ्चवस्तुवृत्तौ । तत्प्रयोजनं चेत्थम्-"तणगहणानलसेवाणि- प्रमाणं वारणा सुक्कधम्मझाणट्ठा । दिहें कप्पग्गहणं, गिलाणमरणट्ठया चेव ॥१॥” तृणग्रहणानलसेवावारणार्थं, तथा तथाविधसंहननिनां धर्मशुक्लध्यानार्थ, कल्पग्रहणं, जिनैः, ग्लानमृतप्रच्छादनार्थ चेति, कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकवृष्टावप्कायरक्षणमुपयोगः, यतो बालवृद्धग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै असह्योचारप्रश्रवणपरिष्ठापनार्थं च निःसरतां कम्बलावृतदेहानां न तथाविधाऽप्कायविराधनेति । अथ रजोहरणस्वरूपमाह-"घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया। एगंगिअं अझुसिरं, घोरायामं तिपासि॥१॥" 'मूले' दण्डपर्यन्ते 'घनं' निबिडं भवति, 'मध्ये 'स्थिरं' 'अग्रे' दशिकान्ते 'मार्दवयुक्तं' 'एकाङ्गिकं तद्गतदशिकं कम्बलीखण्डनिष्पादितमित्यर्थः 'अशुषिरं' अग्रन्थिला दशिका निषद्या च यस्य तत् 'पोरायाम ति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मानं शुषिरं भवति तावत्तेन सदण्डकेन निषद्याद्वयसहितेन च पूर्यते तथा कर्त्तव्यं, 'त्रिपाशितं त्रिवेष्टनदवरकेण पाशितं, किंच-"अप्पोलं मिउ पम्हं च, पडिपुन्नं हत्थपूरिमं । रयणी- ॥६६॥
पमाणमित्तं, कुज्जा पोरपरिग्गरं ॥१॥"'अप्पोलं' दृढवेष्टनात् प्रतिपूर्ण सद्वाह्येन निषद्याद्वयन युक्तं सद्धस्तं 18| पूरयति तथा तथा कर्त्तव्यं, तथा रनिप्रमाणमात्रं यथा हस्तप्रमाणदण्डकं भवति तथा कार्य, तथा 'पोरपरिग्ग-18||
Jain Education Intex
For Private & Personel Use Only
Mainelibrary.org