SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ eeeeeee Jain Education Inter वीरजः परिणतेस्तेन पटल भेद्योगात्तेषु त्र्यादीन्युक्तानि, परमुत्कृष्टान्यतिशोभनानि स्युस्तदा यथोक्तसङ्ख्यानि घटन्ते । यदि च मध्यमान्यर्द्धजीर्णानि तदा एवं - " गिम्हासु हुंति चउरो, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया, एतो उ जहण्णओ वोच्छं ॥ ३ ॥ " मध्यमानां प्रभूतानामेव स्वकार्यसाधकत्वात् । यदि च जघन्यानि जीर्णानि, तदा त्वेवम्- "गिम्हासु पंच पडला, छप्पुण हेमंत सत्त वासासु । तिविहमि कालछेए, | पायावरणा भवे पडला ॥ ४ ॥ 'कालच्छेए'त्ति कालच्छेदे कालविभाग इत्यर्थः । एषां प्रमाणप्रमाणं च यथा"अड्डाइज्जा हत्था, दीहा बत्तीसअंगुले रुंदा । बिइअं पडिग्गहाओ, ससरीराओ अ णिष्फण्णं ॥ ५ ॥" 'रुंदा' इति विस्तीर्णानि । द्वितीयं प्रमाणं प्रतिग्रहात् खशरीराच्च निष्पन्नमेतदुभयोचितमित्यर्थः । एषां प्रयोजनमाह“पुप्फफलोद्गरयरेणुसउणपरिहारपायरक्खट्ठा | लिंगस्स य संवरणे, वेओदयरक्खणे पडला ॥ ६ ॥” पुष्पफलोदकरजोरेणुशकुन परिहारपातरक्षणार्थं । तत्र शकुनपरिहारः काकादिपुरीषं तस्य पात आकाशादेः एतद्र क्षार्थ, लिङ्गस्य संवरणे - स्थगने वेदोदयरक्षणे च पटलान्युपयोगीनि । रजस्त्राणमानं त्वेवम् - " माणं तु रयत्ताणे, भाणपमाणेण होइ णिष्फण्णं । पायाहिणं करेंतं, मज्झे चउरंगुलं कमइ ॥ १ ॥” प्रदक्षिणां कुर्वन् पुष्पकादारभ्य पात्रमध्ये चतुरङ्गुलं क्रामति, अधिकं तिष्ठतीति, तत्प्रयोजनं चेदम् - "मूसगरयउक्केरे, वासे सिन्हा रए अ | रक्खट्ठा। हुंति गुणा रयताणे, पाए पाए अ इक्विकं ॥ १ ॥” मूषकरजउत्केरस्य ग्रीष्मादिषु वर्षायां च सिन्हाया:- अवश्यायस्य रजसश्च रक्षणार्थं, तच्च प्रतिपात्रमेकैकं भवति । कल्पप्रमाणमाह-" कप्पा आयपमाणा, अड्डा For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy