SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः उपधेः प्रमाण ॥६५॥ णट्ठा, पायग्गहणं जिणेहिं पण्णत्तं । जे अ गुणा संभोए, हवंति ते पायगहणेवि ॥१॥" के च ते गुणा इत्याह| "अतरन्तबालवुड्डा, सेहाएसा गुरू असहुवग्गो । साहारणुग्गहालद्धिकारणा पायगहणं तु ॥१॥” पात्रबन्धश्च यथा ग्रन्थी दत्ते सति कोणी चतुरङ्गुलौ भवतः तादृक्प्रमाणो भवति, यतः-"पत्ताबंधपमाणं, भाणपमाणेण प्रमाणं होइ कायक्वं । जह गंठिंमि कयंमी, कोणा चउरंगुला हुंति ॥१॥” त्रिकालविषयत्वात् सूत्रस्यापवादिकं चेदं, सदा ग्रन्थ्यभावात्, पात्रस्थापनगोच्छकपात्रप्रतिलेखनीनां च प्रमाणं वितस्तिः चतुरङ्गुलं च, षोडशाङ्गलानीत्यर्थः, तदुक्तम्-"पत्तट्ठवणं तह गुच्छओ अ पायपडिलेहणीआ य । तिण्हपि अप्पमाणं, विहत्थि चउरंगुलं चेव ॥१॥” अत्र द्वे ऊर्णामये, पात्रमुखवस्त्रिका च क्षौमिकी । एतेषां प्रयोजनानि चेमानि-"रयमाइरक्खणट्ठा, पत्ताबंधो अ पायठवणं च । होइ पमजणहे, गोच्छओ पायवत्थाणं ॥१॥” 'पायवत्थाणं'ति पटलादीनां ।। | "पायपमजणहेउं, केसरिआ पाएँ पाएँ एक्केका । गोच्छगपत्तट्टवणं, एककं गणणमाणेणं ॥१॥” केसरिका च प्रतिपात्रमेकैका गणनया, तथा गोच्छकः पात्रस्थापनं च पात्रनिर्योग एकैकमेव । अथ पटलानां वरूपं सङ्ख्याप्र-19 माणं चोच्यते-"जेहिं सविआ न दीसइ, अंतरिओ तारिसा भवे पडला । तिन्नि व पंच व सत्त व, कयलीगभोवमा मसिणा ॥१॥ गिम्हासु तिन्नि पडला, चउरो हेमंति पंच वासासुं। उक्कोसगा उ एए, एत्तो पुण ६५॥ मज्झिमे वोच्छं ॥२॥” ग्रीष्मस्यात्यन्तरूक्षत्वात् अचिरेण सचित्तरजःप्रभृतिपरिणतेः पटलभेदायोगात् हेमन्तस्य स्निग्धत्वाद्विमर्देन पृथिवीरजःपरिणतेस्तेन पटलभेदसम्भवात् वर्षायां अतिस्निग्धत्वादतिचिरेण पृथि-18 Jan Education Intema For Private Personal use only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy