________________
धर्मसंग्रहे अधिकारः
उपधेः प्रमाण
॥६५॥
णट्ठा, पायग्गहणं जिणेहिं पण्णत्तं । जे अ गुणा संभोए, हवंति ते पायगहणेवि ॥१॥" के च ते गुणा इत्याह| "अतरन्तबालवुड्डा, सेहाएसा गुरू असहुवग्गो । साहारणुग्गहालद्धिकारणा पायगहणं तु ॥१॥” पात्रबन्धश्च यथा ग्रन्थी दत्ते सति कोणी चतुरङ्गुलौ भवतः तादृक्प्रमाणो भवति, यतः-"पत्ताबंधपमाणं, भाणपमाणेण प्रमाणं होइ कायक्वं । जह गंठिंमि कयंमी, कोणा चउरंगुला हुंति ॥१॥” त्रिकालविषयत्वात् सूत्रस्यापवादिकं चेदं, सदा ग्रन्थ्यभावात्, पात्रस्थापनगोच्छकपात्रप्रतिलेखनीनां च प्रमाणं वितस्तिः चतुरङ्गुलं च, षोडशाङ्गलानीत्यर्थः, तदुक्तम्-"पत्तट्ठवणं तह गुच्छओ अ पायपडिलेहणीआ य । तिण्हपि अप्पमाणं, विहत्थि चउरंगुलं चेव ॥१॥” अत्र द्वे ऊर्णामये, पात्रमुखवस्त्रिका च क्षौमिकी । एतेषां प्रयोजनानि चेमानि-"रयमाइरक्खणट्ठा, पत्ताबंधो अ पायठवणं च । होइ पमजणहे, गोच्छओ पायवत्थाणं ॥१॥” 'पायवत्थाणं'ति पटलादीनां ।। | "पायपमजणहेउं, केसरिआ पाएँ पाएँ एक्केका । गोच्छगपत्तट्टवणं, एककं गणणमाणेणं ॥१॥” केसरिका च प्रतिपात्रमेकैका गणनया, तथा गोच्छकः पात्रस्थापनं च पात्रनिर्योग एकैकमेव । अथ पटलानां वरूपं सङ्ख्याप्र-19 माणं चोच्यते-"जेहिं सविआ न दीसइ, अंतरिओ तारिसा भवे पडला । तिन्नि व पंच व सत्त व, कयलीगभोवमा मसिणा ॥१॥ गिम्हासु तिन्नि पडला, चउरो हेमंति पंच वासासुं। उक्कोसगा उ एए, एत्तो पुण
६५॥ मज्झिमे वोच्छं ॥२॥” ग्रीष्मस्यात्यन्तरूक्षत्वात् अचिरेण सचित्तरजःप्रभृतिपरिणतेः पटलभेदायोगात् हेमन्तस्य स्निग्धत्वाद्विमर्देन पृथिवीरजःपरिणतेस्तेन पटलभेदसम्भवात् वर्षायां अतिस्निग्धत्वादतिचिरेण पृथि-18
Jan Education Intema
For Private Personal use only