________________
धर्मसंग्रहे | सूईणहरयणि सोहणगदुर्ग जहन्नो उ ॥१॥” पीठकं काष्टछगणात्मक, बेहवत्यां वसतौ वर्षाकाले वा ध्रियत
औधिकौअधिकारः इत्यौपग्रहिक, संयतीनां त्वागतसाधुनिमित्तमिति, निषद्या-पादप्रोञ्छनं, जिनकल्पिकानां तु न भवति, निषीद
पग्रहिकोनाभावात् , दण्डकोऽप्येवं, नवरं निवारणाभावात्, प्रमार्जनी-वसतेः शुद्धिकरणी दण्डकप्रोञ्छनाभिधाना, घट्टकः
पधिः पात्रकाणां तथाविधः पाषाणः, डगलादयो निर्लेपनलोष्ठाः, एवं पिप्पलकः पात्रमुखादिकरणाय लोहमयः, सूची ॥१९॥
सीवनादिनिमित्तं, नखरदनी प्रसिद्धा, शोधनकद्वयं च कर्णदन्तशोधनकभेदादिति जघन्यत औपग्रहिक उप|धिः। मध्यममाह-"वासत्ताणे पणगं, चिलिमिलिपणगं दगं च संथारे । दंडाईपणगं पुण, मत्तगतिगपायलेहणिआ4] R॥१॥” वर्षांत्राणे पञ्चकं, तद्यथा-कम्बलमयं १ सूत्रमयं २ तालपत्रसूची ३ पलाशपत्रकुटशीर्षकं ४ छत्रकं ५॥
चेति, इमानि च लोकप्रसिद्धप्रमाणानि । तथा चिलिमिलिपञ्चकं सूत्रमयी तृणमयी वाकमयी दण्डमयी कटकमयीति, प्रमाणं चास्या गच्छापेक्षया सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति । संस्तारकद्वयं शुषिराशुषिरभेदात् , तत्र तृणादिकृतः शुषिरः, तृणानि च पञ्चोपयोगीनि, तदुक्तम्-"तणपणगं पुण भणिअं, जिणे|हिं जिअरागदोसमोहेहिं । साली वीही कोद्दव, रालय रन्नेतणाई च ॥१॥” शालयः कलमाद्या, बीहयः षाष्टि-18 कादयोऽरण्यतृणानि श्यामाद्यानीति । तृणान्यकृतस्तु संस्तारकोऽशुषिरः। दण्डादिपञ्चकं पुनर्दण्डः १ विदण्डः | २ यष्टि ३ र्वियष्टि ४ र्नालिका ५ चेति, यतः-"लट्ठी तहा विलट्ठी, दंडो अ विदंडओ अ नालीओ। भणिअं दंडगपणगं, वक्खाणमिणं भवे तस्स ॥१॥ लट्ठी आयपमाणा, विलट्टि चउरंगुलेण परिहीणा । दंडो बाहुप
Jan Education
For Private Personel Use Only