SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे | सूईणहरयणि सोहणगदुर्ग जहन्नो उ ॥१॥” पीठकं काष्टछगणात्मक, बेहवत्यां वसतौ वर्षाकाले वा ध्रियत औधिकौअधिकारः इत्यौपग्रहिक, संयतीनां त्वागतसाधुनिमित्तमिति, निषद्या-पादप्रोञ्छनं, जिनकल्पिकानां तु न भवति, निषीद पग्रहिकोनाभावात् , दण्डकोऽप्येवं, नवरं निवारणाभावात्, प्रमार्जनी-वसतेः शुद्धिकरणी दण्डकप्रोञ्छनाभिधाना, घट्टकः पधिः पात्रकाणां तथाविधः पाषाणः, डगलादयो निर्लेपनलोष्ठाः, एवं पिप्पलकः पात्रमुखादिकरणाय लोहमयः, सूची ॥१९॥ सीवनादिनिमित्तं, नखरदनी प्रसिद्धा, शोधनकद्वयं च कर्णदन्तशोधनकभेदादिति जघन्यत औपग्रहिक उप|धिः। मध्यममाह-"वासत्ताणे पणगं, चिलिमिलिपणगं दगं च संथारे । दंडाईपणगं पुण, मत्तगतिगपायलेहणिआ4] R॥१॥” वर्षांत्राणे पञ्चकं, तद्यथा-कम्बलमयं १ सूत्रमयं २ तालपत्रसूची ३ पलाशपत्रकुटशीर्षकं ४ छत्रकं ५॥ चेति, इमानि च लोकप्रसिद्धप्रमाणानि । तथा चिलिमिलिपञ्चकं सूत्रमयी तृणमयी वाकमयी दण्डमयी कटकमयीति, प्रमाणं चास्या गच्छापेक्षया सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति । संस्तारकद्वयं शुषिराशुषिरभेदात् , तत्र तृणादिकृतः शुषिरः, तृणानि च पञ्चोपयोगीनि, तदुक्तम्-"तणपणगं पुण भणिअं, जिणे|हिं जिअरागदोसमोहेहिं । साली वीही कोद्दव, रालय रन्नेतणाई च ॥१॥” शालयः कलमाद्या, बीहयः षाष्टि-18 कादयोऽरण्यतृणानि श्यामाद्यानीति । तृणान्यकृतस्तु संस्तारकोऽशुषिरः। दण्डादिपञ्चकं पुनर्दण्डः १ विदण्डः | २ यष्टि ३ र्वियष्टि ४ र्नालिका ५ चेति, यतः-"लट्ठी तहा विलट्ठी, दंडो अ विदंडओ अ नालीओ। भणिअं दंडगपणगं, वक्खाणमिणं भवे तस्स ॥१॥ लट्ठी आयपमाणा, विलट्टि चउरंगुलेण परिहीणा । दंडो बाहुप Jan Education For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy