SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte excxcxcxcxcxcxcxco eseser माणो, विदंडओ कक्खमित्तो अ ॥ २ ॥ लट्ठीए चउरंगुल, समूसिआ दंडपंचगे नाली । नइपमुहजलुत्तारे, तीए | थग्गिज्जए सलिलं ॥ ३ ॥ बद्धइ लट्ठीए जवणिआ विलट्ठीइ अ कत्थइ दुवारं । घट्टिज्जए उवस्सय, तयणं तेणाइरक्खट्ठा ॥ ४ ॥ " भोजनवेलायां जवनिकाबन्धने यष्ट्याः प्रयोजनं, वियष्ट्या तु कुत्रापि प्रत्यन्तग्रामादौ उपाश्र यसत्कं द्वारं घट्टद्यते, येन तदाहनने षाङ्कारश्रवणात्तस्करशुनकादयो नश्यन्ति, "उउबद्धमि अ दंडो, विदंडओ चिप्पए वरिसयाले । जं सो लहुओ निज्जइ, कप्पंतरिओ जलभरणं ॥ ५ ॥” ऋतुबद्धे भिक्षाभ्रमणादिवेलायां दण्डको गृह्यते, तेन प्रद्विष्टानां द्विपदचतुष्पदानां चौरगवादीनां निवारणं क्रियते, वृद्धस्य चावष्टम्भनहेतुर्भवतीत्यादिरर्थः । तथा वर्षाकाले विदण्डो गृह्यते, यतः स लघुकः कल्पाभ्यन्तरे कृतः सुखेनैव नीयते जलस्पर्शभयेनेति । यष्टिश्च पर्वनवकं यावत् विषमसङ्ख्यपर्विका दशपर्विका च शुभा समसङ्ख्यपर्विका त्वशुभेति 'एगपवं पसंसंति' इत्यादिना ज्ञेयं । तथा मात्रकत्रयं, संज्ञाकायिकी श्लेष्ममात्रक भेदात्, पादलेखनिका च कर्दमापनयनी | काष्ठमयीति । तथा "चम्मतिअं पट्टदुगं णायचो मज्झिमो उवहि एसो । अजाण वारए पुण, मज्झिमो होइ अइरित्तो ॥ १ ॥” चर्मत्रिकं वर्धतलिकाकृत्तिरूपं, शास्त्रान्तरे तु चर्मपञ्चकमुक्तं यतः - " अय एल गावि महिसी, मिगाणमजिणं च पंचमं होइ । तलिगा खल्लग वद्धे, कोसग कित्ती अ बीअं तु ॥ १ ॥ 'बीअं' ति द्वितीयादेशे| नेदं चर्मपञ्चकं, तत्र तलिकाः प्रसिद्धाः, ताश्च रात्रौ सार्थवशाच्च दिवापि उन्मार्गे गमनादिकार्यजाते पादयोः | क्रियते । 'खल्लग'ति पादत्राणानि विचर्चिका वा, तानि स्फुटितपदैर्धार्याणि, वर्धास्त्रुटिततलिकादिबन्धनार्थं गृह्य For Private & Personal Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy