SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे न्ते, तथा कौशिकश्चर्ममयकोत्थलीप्रायः, सच पाषाणादिस्खलनया भज्यमाननखैरङ्गुष्ठादौ क्षिप्यते, अथवा- औधिकोअधिकारः नखरदनगृहं, तथा कृत्तिर्मार्गे दवानलभये ध्रियतेऽस्थण्डिलभुवि वाऽऽस्तीर्य स्थीयते, तस्करमुषितैर्वाऽन्यवस्था-18 पग्रहिको भावे परिधीयते इति द्वितीयं यतिजनयोग्यं चर्मपञ्चकमित्यलं । तथा 'पद्वयं संस्तारकपट्ट उत्तरपश्चेति, मध्यम पधिः उपधिरेष औपग्रहिकः। आर्यकाणां पुनारकः सागारिकोदकनिमित्तं मध्यमोपधावतिरिक्तो भवति, नित्यं जनमध्ये तासां वासात् । उत्कृष्टमाह-"अक्खा संथारो वा, एगमणेगंगिओ अ उक्कोसो। पोत्थगपणगं फलगं, उक्कोसोवग्गहो सवो ॥१॥" अक्षाश्चन्दनकादयः, संस्तारकश्च, किंविशिष्टः ?-एकाङ्गिकः फलकमनेकानिकश्च कम्बीमयादिः, तथा पुस्तकपञ्चकं गण्डिकाछिवाडीकच्छविमुष्टिः संपुटकश्चेति, यतः-"गंडी १ कच्छवि २ मुट्ठी K३, संपुडफलए ४ तहा छिवाडी५ अ । एवं पोत्थयपणगं, वक्खाणमिणं भवे तस्स ॥१॥ बाहल्लपुत्तेहि, गंडी पुत्थो उ तुल्लओ दीहे । कच्छवि अंते तणुओ, मज्झे पिहुलो मुणेअबो॥२॥ चउरंगुलदीहो वा, वागिइ मुहिपुत्थओ अहवा । चउरंगुलदीहो चिअ, चउरंसो होइ विण्णेओ ॥३॥ संपुडगो दुगमाई, फलया वुच्छं छिवाडिमित्ताहे । तणुपत्तुस्सिअरूवो, होइ छिवाडी बुहा बिंति ॥४॥" ड्यादिफलकसमुदायरूपो वणिगजनस्योद्धारनिक्षेपाद्याधारसंपुटाकार उपकरणविशेष इत्यर्थः, वक्ष्ये छेदपाटीपुस्तकं, यथा-तनुभिः स्तोकः पत्रैरुच्छ्रितरूपो ॥७ ॥ भवति । लक्षणान्तरमाह-"दीहो वा हस्सो वा, जो पिहुलो होइ अप्पवाहल्लो । तं मुणिअसमयसारा, छिचाडिपुत्थं भणंतीह ॥१॥” तथा फलकं पट्टिका यस्यां लिखित्वा पठ्यते समवसरणफलकं वा, तच्च कारणेऽवष्ट जा एवं पोलमा पिहलो ३॥ संपुडगो हो चिज, चउरंस विति ॥ ४॥ सक, यथा-तमिलिअसमप्रसारा Jain Education in For Private & Personel Use Only T IMjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy