________________
पडिच्छेजा ॥ १॥" तथा आचारानेऽपि - " से भिक्खू वा २ जाव समाणे से जं पुण जाणेज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुत्रपविद्धं पेहाए णो तेसिं संलोए सपडिदुवारे चिट्ठेजा, सेत्तं आयाए एगंतमवक्कमेजा २ अणावायमसंलोए चिट्ठेजा, से परो तस्स असणं वा ४ आहड्ड दलएज्जा से तमेवं वदेज्जा आउसंतो समणा ! इमे असणे वा ४ सङ्घजणाए णिसिट्ठे तं भुंजह वा णं परिभा [य] एह वा, तं वेगइतो पडिगाहेत्ता तुसिणीओ उवेहेज्जा, अविआई एवं मम मेस सिआ माइठाणं संफासे, णो एवं करेजा, सेत्तं आयाए तत्थ गच्छेजा, से पुवामेव आलोएज्जा आउसंतोणं समणा ! इमे असणे वा ४ सर्वजणाए णिसट्टे तं भुंजह व णं परिभाएह व णं, से णेवं वदंतं परो वएज्जा आउसंतो समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणो अप्पणो खद्धं २ डायं २ ऊसदं २ रसिअं २ मणुण्णं २ द्धिं २ लुक्खं २ से तत्थ अमुच्छिए अगिद्धे अगथिए अणज्झोववण्णे बहुसमए परिभाएज्जा, से णं परिभाएमाणं परो वएज्जा आउसंतो समणा ! मा णं तुमं परिभाएहि सधे वेगइआओ खामो वा पिवामो वा, से तत्थ भुंजमाणे णो अप्पणो खद्धं २ जाव लुक्खं, से तत्थ अमुच्छिए बहुसममेव भुंजेज वा पीइज वा " इति । 'खद्धं' ति प्रचुरं 'डायं'ति शाकं 'उस्सढं 'ति उत्सृतं वर्णादिगुणोपेतं, शेषं सुगमं । तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सहासां भोगिकैः सहौघालोचनां दत्त्वा भुञ्जानानामयं विधिस्तद्यथा - से तत्थ भुञ्जमाणे इत्यादि सुगमं इति वृत्तिलेशः । वस्त्रादिदानादानयोरप्येवम् - इमो अववाओ-गिही अण्णतिस्थिओ वा सेहो पवइउकामो तं दिज्जइ, जत्थ सुलभवत्थं तम्मि गिण्हिज्जा वा दिज्जा वा, तेसिं अद्धाणे वा वचंता
Jain Education Internation
For Private & Personal Use Only
seeeeeee
www.jainelibrary.org