________________
COCgeA
अभुट्टेइ, एवं वागण्यतेऽर्थोऽनेनेति व्युत्परत विचारणी
धर्मसंग्रहे मुसिआ अन्नओ अलभता पासत्था वत्थं गिव्हिजा, हिमदेसे वा सीआभिभूआ पाडिहारिअंगिव्हिज्जा, गिला-15
विहारसाअधिकारःणरस वा अत्धुरणाइ जाइज्जा एवमाई" तथा वाचनादानेऽपि इमो पासत्थाइसु अववाओत्ति-उवसंपया उजुविहा-II माचारी
रीणं उवसंपन्नोजोपासत्थाइ सो उववायविहारढिओ [न] वाएज वा, अहवा पासत्थाइआण वा जो संविग्गविहारं
गंतुकामो तं च पासस्थाइभावठिअंचेव वाइजा जाव अब्भुढेइ, एवं वायणा दिट्ठा" इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, ॥१४६॥
तथार्थपदचिन्तनमिति अर्यमाणं विचार्यमाणं-यत्पदं वाक्यादि पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेस्तस्य चिन्तनं-16 भावनं विचारणं खविषये स्थापनमितियावत् , अयं भावः-सूक्ष्मेक्षिकया भावनाप्रधानेन सताऽर्थपदं विचारणीयं, विचार्य च बहुश्रुतसकाशात्खविषये स्थापयितव्यं, अर्थपदचिन्तनं विना हि सम्यग् धर्मश्रद्धानमेव न घटते । तथा च पारमर्षे-'सुच्चाण धम्मं अरहंतभासिअं, समाहिअंअट्टपओवसुद्धं' इत्यादि, तस्मादर्थपदं विचार्य स्वविषये स्थापयितव्यं, तद्यथा-यदि सूक्ष्मोऽप्यतिचारो ब्राह्मीसुन्दर्यादीनामिव ख्यादिभावहेतुस्तदा प्रमत्तानां साधूनां कथं चारित्रं मोक्षहेतुत्वेन घटते? प्रभूतातिचारवत्त्वात् । [अत्रेयं समाधानभावना-यःप्रवजितः सूक्ष्ममप्यतिचारं करोति तस्य विपाकोऽतिरौद्र एव, परं प्रतिपक्षाध्यवसायः प्रायस्तस्य क्षपणहेतुः, नालोचनादिमात्रं, ब्रायादीनामपि तद्भावात् , प्रतिपक्षाध्यवसायश्च क्रोधादेः क्षमादिः संवरभावनोक्तः, एवं च प्रमत्तानामपि प्रत्यतिचारं
प्रवाहा तुल्यगुणाधिकगुणप्रतिपक्षाध्यवसायवतां धर्मचरणमविरुद्धं, सम्यकृतप्रतिकारस्य विषस्येवातिचारस्य खकार्याऽक्ष-18
॥१४६॥ मत्वात् , नन्वेवं प्रतिपक्षाध्यवसायस्यैवातिचारप्रतिकारले प्रायश्चित्तादिव्यवहार उच्छिद्यत इति चेन्न, प्रायश्चि-1
Jain Education inal
For Private
Personel Use Only
IOlywjainelibrary.org