SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ COCgeA अभुट्टेइ, एवं वागण्यतेऽर्थोऽनेनेति व्युत्परत विचारणी धर्मसंग्रहे मुसिआ अन्नओ अलभता पासत्था वत्थं गिव्हिजा, हिमदेसे वा सीआभिभूआ पाडिहारिअंगिव्हिज्जा, गिला-15 विहारसाअधिकारःणरस वा अत्धुरणाइ जाइज्जा एवमाई" तथा वाचनादानेऽपि इमो पासत्थाइसु अववाओत्ति-उवसंपया उजुविहा-II माचारी रीणं उवसंपन्नोजोपासत्थाइ सो उववायविहारढिओ [न] वाएज वा, अहवा पासत्थाइआण वा जो संविग्गविहारं गंतुकामो तं च पासस्थाइभावठिअंचेव वाइजा जाव अब्भुढेइ, एवं वायणा दिट्ठा" इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, ॥१४६॥ तथार्थपदचिन्तनमिति अर्यमाणं विचार्यमाणं-यत्पदं वाक्यादि पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेस्तस्य चिन्तनं-16 भावनं विचारणं खविषये स्थापनमितियावत् , अयं भावः-सूक्ष्मेक्षिकया भावनाप्रधानेन सताऽर्थपदं विचारणीयं, विचार्य च बहुश्रुतसकाशात्खविषये स्थापयितव्यं, अर्थपदचिन्तनं विना हि सम्यग् धर्मश्रद्धानमेव न घटते । तथा च पारमर्षे-'सुच्चाण धम्मं अरहंतभासिअं, समाहिअंअट्टपओवसुद्धं' इत्यादि, तस्मादर्थपदं विचार्य स्वविषये स्थापयितव्यं, तद्यथा-यदि सूक्ष्मोऽप्यतिचारो ब्राह्मीसुन्दर्यादीनामिव ख्यादिभावहेतुस्तदा प्रमत्तानां साधूनां कथं चारित्रं मोक्षहेतुत्वेन घटते? प्रभूतातिचारवत्त्वात् । [अत्रेयं समाधानभावना-यःप्रवजितः सूक्ष्ममप्यतिचारं करोति तस्य विपाकोऽतिरौद्र एव, परं प्रतिपक्षाध्यवसायः प्रायस्तस्य क्षपणहेतुः, नालोचनादिमात्रं, ब्रायादीनामपि तद्भावात् , प्रतिपक्षाध्यवसायश्च क्रोधादेः क्षमादिः संवरभावनोक्तः, एवं च प्रमत्तानामपि प्रत्यतिचारं प्रवाहा तुल्यगुणाधिकगुणप्रतिपक्षाध्यवसायवतां धर्मचरणमविरुद्धं, सम्यकृतप्रतिकारस्य विषस्येवातिचारस्य खकार्याऽक्ष-18 ॥१४६॥ मत्वात् , नन्वेवं प्रतिपक्षाध्यवसायस्यैवातिचारप्रतिकारले प्रायश्चित्तादिव्यवहार उच्छिद्यत इति चेन्न, प्रायश्चि-1 Jain Education inal For Private Personel Use Only IOlywjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy