________________
एव तुल्यगुणाधिकण्यवसायेन कथं परिहियत भदायत्तो दुष्परिहर एव, तसाच विशे-४]
त्तादियतनाव्यवहारे तुल्यतामप्राप्नुवति प्रतिपक्षाध्यवसायस्य विशेषणस्य ध्रौव्यात्, तदुत्कर्षकत्वेनैव च विशेष्यस्य साफल्यात्, विशेष्यविशेषणभावे विनिगमनाविरहस्त नयभेदायत्तो दुष्परिहर एव, तथाप्यसकृत् प्रमादाचरणं कृतमिति क्रमजातं प्रतिपक्षाध्यवसायेन कथं परिहियेत?, असकृत् कृतस्य मिथ्यादुष्कृतस्याप्यविषयत्वादितिचेन्मैवं, अत एव तुल्यगुणाधिकगुणाध्यवसायस्यैव ग्रहणात् एकेनापि बलवता प्रतिपक्षेण परिभूयते बहुलमप्यनर्थजातं, कर्मजनिताच्चातिचारादेरात्मखभावसमुत्थस्य स्तोकस्यापि प्रतिपक्षाध्यवसायस्य बलवत्वमुपदेशपदादिप्रसिद्धमेव, स्यादेतत्-मानसा विकाराः प्रतिपक्षाध्यवसायनिवां भवन्तु, कायिकप्रतिषेवणारूपा अतिचारास्तु कथं तेन निवर्तेरनिति चेन्मैवं, संज्वलनोदयजनितत्वेनातिचाराणामपि मानसविकारत्वात्, द्रव्यरूपकायिकप्रतिषेवणादीनां तु अदूरविप्रकर्षेणैव निवृत्तिरिति दिक] ॥ १२५ ॥ तथा
विहारोऽप्रतिबद्धश्च, सम्यग्गीतार्थनिश्रया । महामुनिचरित्राणां, श्रवणं कथनं मिथः ॥ ५५॥ _ 'अप्रतिबन्धः' प्रतिबन्धरहितो 'विहारो' विहरणं मासकल्पादिनाऽन्यान्यस्थाने गमनमिति भावः, सापेक्षयतिधर्मो भवतीति प्रकृते योजना, प्रतिबन्धश्च द्रव्यादिविषयभेदाचतो-तत्र द्रव्ये श्रावकादी क्षेत्र निवातवसत्यादी काले शिशिरादौ भावे शरीरोपचयादाविति । अत्रेदमवधेयम्-प्रतिबन्धतः सुखलिप्सुतया मासकल्पाः। | दूर्ध्वमुत्सर्गतस्तावदेकत्र न तिष्ठेत् , मासकल्पादिना च विहारोऽपि द्रव्याद्यप्रतिबद्धस्यैव सफलः, यदि पुनरमुकं
Jain Education
For Private & Personel Use Only
IN
w
.jainelibrary.org