________________
धर्मसंग्रहे सभाए वा । रत्थ उवस्सय बहिआ, अंतो जयणा इमा होइ ॥१॥” व्याख्या-यत्र ते ग्रामनगरादौ तिष्ठन्ति विहारसाअधिकारः तस्य बहिःस्थिता यदि तान् पश्यति तदा निराबाधवात गवेषयंति । यदा ते भिक्षाचर्यादौ गच्छन्ति तदा माचारी
शतेषामप्यागमनपथे स्थित्वा गवेषणां करोति । एवमुद्याने दृष्टानां चैत्यवन्दननिमित्तं गतिर्देवकुले वा समवसरणे
वा दृष्टानां रथ्यायां वा भिक्षायामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित्ते पार्श्वस्थादयो ॥१४५॥
ब्रवीरन्-अस्माकं प्रतिश्रये कदापि नागच्छत ?, ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः स्थित्वा सर्वमपि निराबाधतादिकं गवेषयन्ति । अथ गाढतरं निर्बन्धं कुर्वन्ति तत उपाश्रयाभ्यन्तरेऽपि प्रविश्य गवेषयतां साधूनामियं-वक्ष्यमाणा पुरुषविशेषवन्दनायतना भवति, तत्र पुरुषं तावदाह-"मुकधुरा संपाडग अकिच्चे(सेवी) चरणकरणपन्भटे। लिंगावसेसमित्ते, जं कीरइ तारिसं वुच्छं॥१॥ वायाइ नमोकारं, हत्थुस्सेहो अ सीसनमणं च । संपुच्छण अछणच्छोभवंदणं वंदणं वावि॥२॥” इमे वन्दनाधिकारे व्याख्याते “एआई अकुवंतो,
जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती, अभत्तिमंतादओ दोसा ॥१॥" वन्दने कारणान्याहRAI"परिआय परिस पुरिसं, खेत्तं कालं च आगमं जाउं । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥२॥” इमे ||
अपि व्याख्याते । कारणे च तेषां वन्दनाऽकरणे प्रत्युत प्रायश्चित्तमपि, तदुक्तं कल्पभाष्ये-“उप्पन्नकारणंमी, ISI ॥१४५॥ किइकम्मं जो न कुज दुविहंपि । पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥१॥" एवमाहारादिदानादानयोरपि कारणानि ज्ञेयानि, यतस्तत्रैव-"असिवे अवमोअरिए, रायदुट्टे भए व गेलन्ने । अद्धाण रोहए वा, दिजा अहवा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org