SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१२४॥ Jain Education Int १, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते २, तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते ३, गुर्वदत्तं नाम खामिना दत्तमाधाकर्मादि| दोषरहितं गुरूनननुज्ञाप्य यद्गृह्यते इति ४, चतुर्विधस्याप्यत्र परिहारः ॥ ११३ ॥ इत्युक्तं तृतीयं व्रतं । अथ | चतुर्थमाह दिव्यमानुषतैरश्च मैथुनेभ्यो निवर्त्तनम् । त्रिविधंत्रिविधेनैव तद्ब्रह्मव्रतमीरितम् ॥ ४३ ॥ दिवि भवं दिव्यं तच वैक्रियशरीरसंभवं, मनुष्ये भवं मानुषं मानुषदेहप्रभवं तिर्यक्षु भवं तैरचं, तिर्यग्योनिदेहसंभवं दिव्यं च मानुषं च तैरचं च तानि च तानि 'मैथुनानि' च मिथुनकर्माणि तेभ्यो निवर्त्तनं - विरमणं, तच्च देशतोऽपि स्यादित्यत आह- 'त्रिविधं त्रिविधेनेति' मनोवाक्कायैरकरणाकारणाननुमतिरूपभङ्गेन तद्ब्रह्मव्रतं ईरितं धातूनामनेकार्थत्वात्प्रतिपादितं जिनैरितिशेषः । एतेन "दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतं ॥ १ ॥" इत्यष्टादशविधब्रह्म सूचितमिति ॥ ११॥ दर्शितं तुर्यव्रतं । अथपञ्चमं तदाह परिग्रहस्य सर्वस्य सर्वथा परिवर्जनम् | आकिञ्चन्यत्रतं प्रोक्तमर्हद्भिर्हितकाङ्क्षिभिः ॥ ४४ ॥ 'सर्वस्य' सचित्ताचित्तादिविषयस्य द्रव्यक्षेत्रकालभावविषयस्य वा 'परिग्रहस्य' मूर्च्छाभावस्य 'सर्वथा' त्रिवि - For Private & Personal Use Only उपस्था पना० ॥१२४६) w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy