________________
यद्वाऽनभिगृहीता याऽर्थमनभिगृह्योच्यते डिस्थादिवत्, अभिगृहीता त्वर्थमभिगृह्य योच्यते घटादिवत् ९। संश-18 यकरणी या एका वाक् अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामिति, सैन्धवशब्दस्य लवणपुरुषवाजिषु प्रवृत्तेः १० । व्याकृता या प्रकटार्था ११ । अव्याकृतातिगम्भीरशब्दार्था अव्यक्ताक्षरयुक्ता वा अविभावितार्थत्वादिति १२ । एते संमीलिता द्विचत्वारिंशद्भेदा भाषाया भवन्ति इति । एताश्चतस्रो भाषाः सम्यगवबोध्याः, आसु च प्रथमचतुर्यों वक्तव्ये, यतःसूत्रम्-"चउण्हं खलु भासाणं, परिसंखाय पण्णवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥१॥ जा य सच्चा अवत्तवा, सच्चामोसा य जा मुसा । जा य बुद्धेहिं नाइन्ना, न तं भासिज्जं पन्नवं ॥२॥ असच्चमोसं सच्चं च, अणवजमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भा-18 सिज्ज पन्नवं ॥३॥” इति भावितं द्वितीयं व्रतं ॥११॥ अथ तृतीयव्रतमाह
सकलस्याप्यदत्तस्य, ग्रहणाद्विनिवर्त्तनम् । सर्वथा जीवनं यावत्तदस्तेयव्रतं मतम् ॥ ४२ ॥ _ 'सकलस्यापि चतुर्विधस्य नत्वेकादिविधस्येत्यपिशब्दार्थः 'अदत्तस्य' अनिसृष्टस्य ग्रहणं-आदानं तस्माद्यद्विनिवर्त्तनं-विरमणं तद् द्विविधंत्रिविधाद्यन्यतरभङ्गेनापि भवतीत्यत आह-'सर्वथा'सर्वप्रकारेण त्रिविधंत्रिविधेनेत्यर्थः, तदित्वरकालमपि स्यादित्यत आह-'जीवनं यावत्' प्राणधारणपर्यन्तं तदस्तेयं व्रतं' 'मत' प्रज्ञप्तं जिनैरिति शेषः ।। अत्रायं भावः-स्वामिजीवतीर्थकरगुर्वदत्तभेदेनादत्तं चतुर्विधं, तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिनाऽदत्तं
Jan Education in
For Private
Personel Use Only
Orainelorary.org