SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 'प्रदक्षिणाः' तिस्रः 'दिग्बन्धः' आचार्यादिभेदाद् द्विधा त्रिधा वा तपः' आचाम्लादि 'आख्यानं' पञ्चवधूनामाख्यानिकाकथनं 'मण्डलीवेशनं' मण्डलीसप्तके प्रवेशनं चकारो गम्य इति विधिः प्रक्रमादुपस्थापनायां भवतीति संक्षेपार्थः । विस्तरार्थस्तु सामाचारीतोऽवसेयस्तत्पाठश्चायम्-“पढिआइ १ वास २चिइ ३ वय, तिअतिअवेला ४ खमासमण सत्त ५। दिसिबंधो दुविहतिहा ६, तव ७ देसण ८ मंडली सत्त९॥१॥ पढिए अकहिअ अहिगअ० इत्यादिगाथाद्वयं एवं सुपरिक्खियगुण सीसो तिहिनक्खत्तमुहुत्तरविजोगाइ पसत्थदिवसे जिणभवणाइ पहाणखित्ते गुरूं वंदित्ता भणइ-'इच्छकारि भगवन् ! तुम्हे अम्ह पंचमहाव्रतरात्रिभोजनविरमणषष्ठआरोपावणि नंदिकरावणि वासनिक्खेवं करेह'त्ति भणिअ देवे वंदिय बंदणं दाउं महत्वयाइआरोवणत्थं सत्तावीसुस्सासं काउस्सग्गं दोवि करेंति, तओ सूरी दंतिदंतुन्नएहिं पिहोवरिकुप्परसंठिएहिं करेहिं रयहरणं | ठावित्ता वामकरानामिआए मुहपुत्तिं लंबंतिं धरित्तु संमं उवओगपरो सीसं अद्धावणयकायं इक्विक्वयं नमुक्का-| रपुत्वं तिणि वारे उच्चरावेइ, तत्थ पढमे भंते ! महत्वए पाणाइवायाओ वेरमणं सवं भंते ! पाणाइवायं पच्चक्खामि से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइज्जा नेवन्नेहिं पाणे अइवायाविजा पाणे अइवायंतेवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि| करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! महवए उवडिओ मि सबाओ पाणाइवायाओ वेरमणं । अहावरे दुच्चे भंते ! महत्वए मुसावायाओ वेरमणं इत्याद्याला Jain Education inte For Private & Personal Use Only Jaw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy