________________
पना०
धर्मसंग्रहे र्थस्य शिष्यस्य गुरुणा शास्त्रोक्तविधिना परीक्षा कार्या, यतः पञ्चवस्तुके-“कहिऊण य कायवए इअ तेसुंणव-I उपस्थाअधिकारः रमभिगएसुं च । गीएण परिच्छेज्जा, सम्मं एएसु ठाणेसुं ॥१॥” इति । परीक्षास्थानानि च तद्गाथाभिरेव प्रद-11
यंते-"उच्चाराउ अथंडिल, वोसिर ठाणाइ वावि पुढवीए । णइमाइदगसमीवे, सागणिणिक्खित्ततेउंमी ॥१॥"
उच्चारादि अस्थण्डिले व्युत्सृजति तत्परीक्षार्थ गीतार्थः, स्थानादि चापि पृथिव्यां करोति, स्थानं कायोत्सर्गः, ॥११९॥
आदिशब्दान्निषदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्यं च व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादी उचारायेव करोतीति । ततः-"विअणभिधारणवाए, हरिए जह पुढविए तसेसुं वा । एमेव गोअरगए, होइ परिच्छा उ काएहिं ॥१॥” व्यजनाभिधारणं वाते करोति, हरिते यथा पृथिव्यामुच्चाराद्येव व्युत्सृजति, त्रसेषु च द्वीन्द्रियादिषु, एवमेव गोचरगतेषु शिष्येषु भवति परीक्षा कार्या रजःसंसृष्टग्रहणादिनेति २। “जइ
परिहरई सम्मं, चोएइ व पाडिअं तओ जोग्गो । होइ उवट्ठावणाए, तीए अ विही इमो होई ॥१॥" यदि Sसम्यक् परिहरति खतश्चोदयति संघाटिकं द्वितीयं 'अयुक्तमेतद्' इत्येवं ततो योग्यो भवति उपस्थापनायाः,ISI इतरथा भजनेति ॥ १०७ ॥ अथ प्रागुक्तं 'सा च कार्या यथाविधी'त्यतस्तद्विधिमाह
देवगुरुवन्दनं च, व्रतोच्चारः प्रदक्षिणाः । दिग्बन्धस्तप आख्यानं, मण्डलीवेशनं विधिः ॥ ३८॥ ॥११९॥ 'देवगुरुवन्दनं' चैत्यवंदनं द्वादशातवंदनं च 'व्रतोच्चारः' अहिंसादिरात्रिभक्तविरतिपर्यन्तषबतानामुच्चारणं
Jan Education
For Private Personal use only
w.jainelibrary.org