SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पना० धर्मसंग्रहे र्थस्य शिष्यस्य गुरुणा शास्त्रोक्तविधिना परीक्षा कार्या, यतः पञ्चवस्तुके-“कहिऊण य कायवए इअ तेसुंणव-I उपस्थाअधिकारः रमभिगएसुं च । गीएण परिच्छेज्जा, सम्मं एएसु ठाणेसुं ॥१॥” इति । परीक्षास्थानानि च तद्गाथाभिरेव प्रद-11 यंते-"उच्चाराउ अथंडिल, वोसिर ठाणाइ वावि पुढवीए । णइमाइदगसमीवे, सागणिणिक्खित्ततेउंमी ॥१॥" उच्चारादि अस्थण्डिले व्युत्सृजति तत्परीक्षार्थ गीतार्थः, स्थानादि चापि पृथिव्यां करोति, स्थानं कायोत्सर्गः, ॥११९॥ आदिशब्दान्निषदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्यं च व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादी उचारायेव करोतीति । ततः-"विअणभिधारणवाए, हरिए जह पुढविए तसेसुं वा । एमेव गोअरगए, होइ परिच्छा उ काएहिं ॥१॥” व्यजनाभिधारणं वाते करोति, हरिते यथा पृथिव्यामुच्चाराद्येव व्युत्सृजति, त्रसेषु च द्वीन्द्रियादिषु, एवमेव गोचरगतेषु शिष्येषु भवति परीक्षा कार्या रजःसंसृष्टग्रहणादिनेति २। “जइ परिहरई सम्मं, चोएइ व पाडिअं तओ जोग्गो । होइ उवट्ठावणाए, तीए अ विही इमो होई ॥१॥" यदि Sसम्यक् परिहरति खतश्चोदयति संघाटिकं द्वितीयं 'अयुक्तमेतद्' इत्येवं ततो योग्यो भवति उपस्थापनायाः,ISI इतरथा भजनेति ॥ १०७ ॥ अथ प्रागुक्तं 'सा च कार्या यथाविधी'त्यतस्तद्विधिमाह देवगुरुवन्दनं च, व्रतोच्चारः प्रदक्षिणाः । दिग्बन्धस्तप आख्यानं, मण्डलीवेशनं विधिः ॥ ३८॥ ॥११९॥ 'देवगुरुवन्दनं' चैत्यवंदनं द्वादशातवंदनं च 'व्रतोच्चारः' अहिंसादिरात्रिभक्तविरतिपर्यन्तषबतानामुच्चारणं Jan Education For Private Personal use only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy