________________
धर्मसंग्रह पकषटुं वाच्यम् । तओ पत्ताए लग्गवेलाए 'इच्छेहयाई पंच महन्छयाई राईभोअणवेरमणछट्ठाई अत्तहियडया
अत्तहियड्यार उपस्थाअधिकारः उवसंपज्जित्ता णं विहरामि' एवं तिन्नि वारे भणावेह । तओ वंदित्ता सीसो भणइ-इच्छकारि भगवन् । तुम्हे
अम्ह पंचमहाव्रतरात्रिभोजनविरमणषष्ठ आरोपउ इत्यादि, क्षमाश्रमणानि प्रदक्षिणाश्च प्राग्वत् । तओ सीसस्सी
आयरियउवज्झायरूवो दुविहो दिसाबंधो कीरइ, यथा 'कौटिको गणः वैरी शाखा चांद्रं कुलं अमुका गुरवः ॥१२०॥
उपाध्यायाश्च, साध्व्या अमुकी प्रवर्तनी चेति तृतीयः, आचाम्लनिर्विकृतिकादि तपः कार्यते, देशनायां च वधूचतुष्ककथा वाच्या-'उहाविओ चेव सीसो मंडलीपवेसत्थं सत्त आयंबिलाणि कारेअब्बो, तंजहा-सुत्ते १ अत्थे
२ भोअण ३ काले ४ आवस्सए अ५ सज्झाए ६। संथारएवि ७ अ तहा, सत्तेआ मंडली हुंति ॥१॥-सूत्रे ISI सूत्रविषये १ अर्थे २ भोजने ३ कालग्रहे ४ आवश्यके-प्रतिक्रमणे ५ खाध्यायप्रस्थापने ६ संस्तारके चैव ७ ससैता
मण्डल्यो भवन्ति । एतासु चैकैकेनाचाम्लेन प्रवेष्टुं कल्पते नान्यथेति । तत्र च-मुहपोत्तिं पहिअ वंदणदुर्ग दाउं सुत्तमंडली संदिसावउं ? खमा० सुत्तमंडली ठासिउ, खमा० इच्छं तस्स मिच्छामि दुक्कडं १। सेसासुतिविहेणं'इति ॥ १०९॥ इति प्रतिपादितःसप्रपञ्च उपस्थापनाविधिः, उपस्थापनं च व्रतारोपणमिति व्रतान्येवाह
अहिंसा सत्यमस्तेयं, ब्रह्माऽऽकिश्चन्यमेव च । महाव्रतानि षष्ठं च, व्रतं रात्रावभोजनम् ॥ ३९॥ अहिंसा सत्यं अस्तेयं ब्रह्म आकिश्चन्यं इति पञ्च ‘एवं' इत्यवधारणे पञ्चैवेत्यर्थः, महान्ति इतरव्रतापेक्षया
PROIN
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org