SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Nम्बन्धात् नियोच्यासायुलेक्षा सर्वथा' सामं व्रतं' अहिंस अशेषाः' समस्ताः सदाश तेषां यथासंभव प्राविधं त्रिविधे बृहन्ति व्रतानि-नियमरूपाणि महाव्रतानि उच्यन्ते-प्रतिपाद्यन्ते इति क्रियान्वयः, महत्त्वं चैषां सर्वजीवादि| विषयत्वेन महाविषयत्वाद, उक्तं च-“पढमंमि सबजीचा बीए चरिमे अ सबदवाइं । सेसा महत्वया खलु तदेक देसेण दवाणं ॥१॥” इति । तदेकदेसेणं ति तेषां द्रव्याणामेकदेशेनेत्यर्थः। षष्ठं च व्रतं न तु महाव्रतमित्यर्थः, |'रात्रौ अभोजन' रात्रिभोजनविरमणमुच्यते ॥११०॥ इति प्रतिपादितानि नामतो व्रतानि । सांप्रतमेतेषां लक्षणान्यभिधित्सुः प्रथममहिंसावतलक्षणमाह प्रमादयोगतोऽशेषजीवासुव्यपरोपणात् । निवृत्तिः सर्वथा यावज्जीवं सा प्रथमं व्रतम् ॥ ४० ॥ 'प्रमादः' अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्पणिधानधर्मानादरभेदादष्टविधः 'तद्योगतः' तत्स|म्बन्धात् 'अशेषाः' समस्ताः सूक्ष्मा बादराश्च वसाः स्थावराश्च वा 'जीवाः' प्राणिनस्तेषां 'असवः' प्राणा: पञ्चेन्द्रियबलत्रयोच्छ्ासायुलक्षणा दश तेषां यथासंभवं 'व्यपरोपणं' विनाशनं हिंसा तस्मात् "निवृत्तिः' विरतिः,151 सा देशतोऽपि स्यादित्यत आह-सर्वथा' सर्वप्रकारेण त्रिविधं त्रिविधेन भङ्गेन, तक्षेत्वरमपि स्यादित्यत आह-11 'यावजीवं' प्राणधारणं यावत्, सा किमित्याह-'प्रथमं व्रतं' अहिंसाव्रतमुच्यते इति क्रियान्वयः। प्रथमत्वं चास्य । शेषाधारत्वात् सूत्रक्रमप्रामाण्याचावसेयं, द्वितीयो हेतुश्च द्वितीयत्रतादिष्वपि भाव्यः॥१११ ॥ इत्युक्तं प्रथम, व्रतं, अथ द्वितीयव्रतलक्षणमाह Jain Education Intella For Private & Personel Use Only TOvww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy