SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे मूलोत्तरगुणशुद्धावसतिः वात्, तत्र च वसतेः पृष्ठवंशादियुक्ताया एव सत्त्वात् तादृशवसतीनां साक्षाद्भणनमिति, उक्तं च-"चाउस्सा- अधिकारः लाईए, विण्णेओ एवमेव उ विभागो । इह मूलाइगुणाणं, सक्खा पुण सुण न जं भणिओ॥१॥ विहरं-1 ताण य पार्य, समत्तकजाण जेण गामेसु । वासो तेसु अवसही, पिट्ठाइजुआ अओ तासि ॥२॥” इति । ईदृशी च निर्दोषापि वसतिनगरग्रामादिक्षेत्रं वामपाश्र्थोपविष्टं पूर्वाभिमुखं दीर्घाकृताग्रिमैकपादं वृषभरूपं ॥४८॥ बुद्ध्या परिकल्प्य तत्पशस्तप्रदेशेषु ग्राह्या, यतः-"नगरागएसु घिप्पड़, वसही पुवामुहं ठविअ वसहं ।। वामकडीह निविटं, दीहीकयं अग्गिमितपयं ॥१॥” इति । अप्रशस्तप्रदेशेषु तु दुःखं सम्पद्यत इति ते वा-1 स्तदुक्तम्-"सिंगक्खोडे कलहो, ठाणं पुण होइमेव चलणेसुं । अहिठाणि पुट्ठरोगो, पुच्छंमि अ फेडणं जाण ॥१॥ मुहमूलंमि अ चारी, सिरे अ ककुए अ पूअसक्कारो। खंधे पिट्ठीइ भरो, पेट्टमि उ धायओ वसहो ॥२॥ सिंगक्खोडे'त्ति शृङ्गप्रदेशे, 'चारित्ति भोजनसम्पत्तिः, 'भर'त्ति बहुसाधुसम्मर्दः, 'वसह'त्ति-वृषभकल्पना, IS| गृहीतवसतिनिवासियतिजन इति । वसतिश्च साधूनां परमोपकारिणीति तद्दातुरपि महाफलम्, यतः-"जो देइ उवस्सयं मुणिवराण तवनाणजोगधारीणं । तेणं दिण्णा विच्छिण्णपायसयणासणविकप्पा ॥१॥ तत्थ ठिआण भवे, सवेसिं तेण तेसिमुवओगो । रक्खपरिपालणावि अ ओदिन्ना एव ते सवे ॥२॥ सीआयवचोराणं, दंसाणं तहय वालमसगाणं । रक्खंतो मुणिवसहे, सुरलोगसुहं समजिणइ ॥३॥” इति शय्याविशुद्धिः। अथ वस्त्रविशुद्धिरुच्यते, तत्र-वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पन्नभेदात्रिधा, तत्राद्यं कापसा ॥४८॥ Jain Education IntA For Private & Personel Use Only O w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy