________________
धर्मसंग्रहे
मूलोत्तरगुणशुद्धावसतिः
वात्, तत्र च वसतेः पृष्ठवंशादियुक्ताया एव सत्त्वात् तादृशवसतीनां साक्षाद्भणनमिति, उक्तं च-"चाउस्सा- अधिकारः लाईए, विण्णेओ एवमेव उ विभागो । इह मूलाइगुणाणं, सक्खा पुण सुण न जं भणिओ॥१॥ विहरं-1
ताण य पार्य, समत्तकजाण जेण गामेसु । वासो तेसु अवसही, पिट्ठाइजुआ अओ तासि ॥२॥” इति ।
ईदृशी च निर्दोषापि वसतिनगरग्रामादिक्षेत्रं वामपाश्र्थोपविष्टं पूर्वाभिमुखं दीर्घाकृताग्रिमैकपादं वृषभरूपं ॥४८॥
बुद्ध्या परिकल्प्य तत्पशस्तप्रदेशेषु ग्राह्या, यतः-"नगरागएसु घिप्पड़, वसही पुवामुहं ठविअ वसहं ।। वामकडीह निविटं, दीहीकयं अग्गिमितपयं ॥१॥” इति । अप्रशस्तप्रदेशेषु तु दुःखं सम्पद्यत इति ते वा-1 स्तदुक्तम्-"सिंगक्खोडे कलहो, ठाणं पुण होइमेव चलणेसुं । अहिठाणि पुट्ठरोगो, पुच्छंमि अ फेडणं जाण ॥१॥ मुहमूलंमि अ चारी, सिरे अ ककुए अ पूअसक्कारो। खंधे पिट्ठीइ भरो, पेट्टमि उ धायओ वसहो ॥२॥
सिंगक्खोडे'त्ति शृङ्गप्रदेशे, 'चारित्ति भोजनसम्पत्तिः, 'भर'त्ति बहुसाधुसम्मर्दः, 'वसह'त्ति-वृषभकल्पना, IS| गृहीतवसतिनिवासियतिजन इति । वसतिश्च साधूनां परमोपकारिणीति तद्दातुरपि महाफलम्, यतः-"जो
देइ उवस्सयं मुणिवराण तवनाणजोगधारीणं । तेणं दिण्णा विच्छिण्णपायसयणासणविकप्पा ॥१॥ तत्थ ठिआण भवे, सवेसिं तेण तेसिमुवओगो । रक्खपरिपालणावि अ ओदिन्ना एव ते सवे ॥२॥ सीआयवचोराणं, दंसाणं तहय वालमसगाणं । रक्खंतो मुणिवसहे, सुरलोगसुहं समजिणइ ॥३॥” इति शय्याविशुद्धिः। अथ वस्त्रविशुद्धिरुच्यते, तत्र-वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पन्नभेदात्रिधा, तत्राद्यं कापसा
॥४८॥
Jain Education IntA
For Private & Personel Use Only
O
w.jainelibrary.org