SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ एते च वसतेः सप्त मूलगुणास्तैर्गृहस्थेन खार्थकृतैः सद्भिवसतिर्मूलगुणैर्विशुद्धा भवति, यदुक्तम्-"पिट्टीवंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणहिँ विसुद्धा, साहण अहागडा वसही ॥१॥” इति । उत्तरगु-10 णाश्च-मूलोत्तरगुणा उत्तरोत्तरगुणाश्चेति द्विविधाः, तत्रोपरि तिर्यग्गता वंशास्तदुपरितनं कटादिभिः समन्ततः पार्धाणामाच्छादनं कम्बिकाबन्धनं दर्भादिच्छादनं लिम्पनं द्वारकरणं भूमीसमीकरणं चेति सप्त मूलोत्तरगुणास्तैश्च स्वार्थ कृतैर्मूलोत्तरगुणविशुद्धा भवति, तदुक्तम्-"वंसगकडणुकंबण, छायणलेवणदुवारभूमी अ। परिकम्मविप्पमुक्का, एसा मूलुत्तरगुणेसु ॥१॥” इति । एते चतुर्दशाप्यविशोधिकोटिः, उत्तरोत्तरगुणास्तु विशोधिकोटिस्ते च धूमितधूपितवासितोयोतितबलिकृतावत्तसिक्तसंसृष्टरूपाः, तत्र-धूमिता खट्यादिना धवलीकृता, धूपिताऽगुर्वादिभिः, वासिता पुष्पादिभिः, उयोतिता प्रदीपजालिकादिभिः, बलिकृता कूरादिमोचनैः, अवत्ता छगणलेपनादिना, सिक्ता केवलोदकेन, संसृष्टा संमार्जन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयतनिमित्तं कृतैर्विशोधिकोटिं गता वसतिः, यतः-“दूमिअधूमिअवासिअ उज्जोइअ बलिकडा अवत्ता य । सित्ता संसट्ठावि अ विसोहिकोडिं गया वसही॥१॥” इति । एवं चोक्तदोषरहितां स्त्रीपशुपण्डकवर्जितां च वसति सेवेतेति तात्पर्य उक्तं च-"मूलुत्तरगुणसुद्धं, थीपसुपण्डगविवजिअं वसहिं । सेविज सबकालं, विव-16 जए हुति दोसा उ ॥१॥” इति । एतदनुसारेण च चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, तदपेक्षयाऽत्र मूलोत्तरगुणविभागाऽभणनं तु खाध्यायव्याक्षेपपरिहारार्थ, साधूनां प्रायो ग्रामादिष्वेव वासस्य सम्भ Jain Education Inte For Private Personel Use Only Kuw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy