________________
धर्मसंग्रहे अधिकारः
॥४७॥
पालयंताण सामन्नं ॥१॥” इति । श्रमणधर्मे चाहारशुद्धिरतीव दुर्लभेति तत्र यतनीयम् , यतः-"आहारे क्षेत्रातीखलु सुद्धी, दुलहा समणाण समणधम्मंमी । ववहारे पुण सुद्धी, गिहधम्मे दुक्करा भणिआ॥१॥” इति ।। तादिस्वअथैवं विशुद्धं पिण्डं गृहीत्वा त्रिभिः कारणैस्तत्र बहिरपि प्रथमालिकां करोतीत्याज्ञा, कारणानि चोष्णकाल: सङ्घाटकोऽसहिष्णुः क्षपकश्चेति, यतः-"पुरिसे काले खवगे, पढमालिअ तीसु ठाणेसु"त्ति, तत्र चायं विधिःअप्राप्तायां भिक्षावेलायां पर्युषितान्नं गृहीत्वा जघन्यतस्त्रिभिरुत्कर्षतश्च पञ्चभिः कवलैर्भिक्षाभिर्वाऽन्यपात्रे एक-18 करे वा कृत्वैकान्ते प्रथमालयति, गुर्वर्थ तु एकस्मिन् मात्रके भक्तं द्वितीये च संसक्तपानकं पूर्वमेव पृथक् कुर्या-| दिति । तत्रापि क्षेत्राद्यतिक्रान्तादिदूषणरहितमेव भोक्तव्यम्, न पुनस्तद्दोषसहितं, तस्य यतीनामकल्प्यत्वात् , तदुक्तम्-"जमणुग्गए रविमि अ, तावक्खित्तंमि गहिअ असणाइ । कप्पइ न तमुवभुत्तुं, खित्ताईअंति समओत्ति ॥१॥ असणाईअं कप्पड़, कोसदुगन्भंतराउ आणेउं । परओ आणिजंतं, मग्गाईअंति तमकप्पं २॥ पढमप्पहराणीअं, असणाइ जईण कप्पई भुत्तुं । जाव तिजामे(मा) उड्डूं, तमकप्पं कालइकंतं ॥३॥” इति । प्रतिपादिता पिण्डविशुद्धिः, द्रवरूपं च जलमपि समयभाषया पिंड एव, तदुक्तम्-"पिंडो देहो भन्नइ, तस्स यऽवटुंभकारणं दत्वं । एगमणेगं पिंडं, समयपसिद्धं विआणाहि ॥१॥त्ति” इति । अथ शय्याविशुद्धिः प्रदश्यते- ॥४७॥ सा च विशुद्धिर्द्विधा-मूलगुणैरुत्तरगुणैश्चेति, तत्र पृष्ठवंशो गृहसंबन्धी मध्यवलकः द्वौ मूलधारणौ तिर्यक्-18 स्थापितपृष्ठवंशस्याधारावित्यर्थः चतस्रो मूलवेलयः चतुषु पार्थेषु उभयोर्धारणयोरुभयतो द्विद्विवेलिसंभवात्,
R
Jan Education Intem
For Private Personal use only
www.ainelibrary.org