SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥४७॥ पालयंताण सामन्नं ॥१॥” इति । श्रमणधर्मे चाहारशुद्धिरतीव दुर्लभेति तत्र यतनीयम् , यतः-"आहारे क्षेत्रातीखलु सुद्धी, दुलहा समणाण समणधम्मंमी । ववहारे पुण सुद्धी, गिहधम्मे दुक्करा भणिआ॥१॥” इति ।। तादिस्वअथैवं विशुद्धं पिण्डं गृहीत्वा त्रिभिः कारणैस्तत्र बहिरपि प्रथमालिकां करोतीत्याज्ञा, कारणानि चोष्णकाल: सङ्घाटकोऽसहिष्णुः क्षपकश्चेति, यतः-"पुरिसे काले खवगे, पढमालिअ तीसु ठाणेसु"त्ति, तत्र चायं विधिःअप्राप्तायां भिक्षावेलायां पर्युषितान्नं गृहीत्वा जघन्यतस्त्रिभिरुत्कर्षतश्च पञ्चभिः कवलैर्भिक्षाभिर्वाऽन्यपात्रे एक-18 करे वा कृत्वैकान्ते प्रथमालयति, गुर्वर्थ तु एकस्मिन् मात्रके भक्तं द्वितीये च संसक्तपानकं पूर्वमेव पृथक् कुर्या-| दिति । तत्रापि क्षेत्राद्यतिक्रान्तादिदूषणरहितमेव भोक्तव्यम्, न पुनस्तद्दोषसहितं, तस्य यतीनामकल्प्यत्वात् , तदुक्तम्-"जमणुग्गए रविमि अ, तावक्खित्तंमि गहिअ असणाइ । कप्पइ न तमुवभुत्तुं, खित्ताईअंति समओत्ति ॥१॥ असणाईअं कप्पड़, कोसदुगन्भंतराउ आणेउं । परओ आणिजंतं, मग्गाईअंति तमकप्पं २॥ पढमप्पहराणीअं, असणाइ जईण कप्पई भुत्तुं । जाव तिजामे(मा) उड्डूं, तमकप्पं कालइकंतं ॥३॥” इति । प्रतिपादिता पिण्डविशुद्धिः, द्रवरूपं च जलमपि समयभाषया पिंड एव, तदुक्तम्-"पिंडो देहो भन्नइ, तस्स यऽवटुंभकारणं दत्वं । एगमणेगं पिंडं, समयपसिद्धं विआणाहि ॥१॥त्ति” इति । अथ शय्याविशुद्धिः प्रदश्यते- ॥४७॥ सा च विशुद्धिर्द्विधा-मूलगुणैरुत्तरगुणैश्चेति, तत्र पृष्ठवंशो गृहसंबन्धी मध्यवलकः द्वौ मूलधारणौ तिर्यक्-18 स्थापितपृष्ठवंशस्याधारावित्यर्थः चतस्रो मूलवेलयः चतुषु पार्थेषु उभयोर्धारणयोरुभयतो द्विद्विवेलिसंभवात्, R Jan Education Intem For Private Personal use only www.ainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy