SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 4 ल्लगसिजासंथारपीढलेवाई। सिज्जायरपिंडो सो, न होइ सेहोवि सोवहिओ॥१॥” इति । सार्थादिवशाच्चैका सुस्वाऽन्यत्र प्रतिक्रामन्ति तदा द्वयोरपि स्वामिनी शय्यातरौ स्तः, यदा च सकलां रात्रि जागरित्वा सार्थवश || चौरादिभयाद्वाऽन्यत्र गत्वा प्रतिक्रामन्ति तदा मूलवसतिस्वामी शय्यातरो भवतीति विवेकः । यद्यपि च वस तिखामी साधूनां वसतिं दत्त्वा दूरदेशान्तरं गतस्तथापि शय्यातरः स एव भवति, नान्यः, तदुक्तम्-"दाऊण गेहं तु समजदारो, वाणिजमाईहि उ कारणेहिं । तं चेव अन्नं च वइज देसं, सिन्जायरो तत्थ स एव होइ ॥१॥” इति । किंच-लिङ्गमात्रस्थः शय्यातरपिण्डं त्यजतु मा वा, परं चारित्रिण इव तस्यापि शय्यातरं साधुस्तु वर्जयत्येव, यदुक्तम्-"लिंगत्थस्सवि वजो, तं परिहरतु व भुंजओ वावि । जुत्तस्स अजुत्तस्सवि रसावणो | तत्थ दिटुंतो॥१॥” इति । कालमानं च-अस्या अहोरात्रं परतस्त्वशय्यातरो भवति, यदुक्तम्-"पुच्छे वजेजहोरत्त"ति, ग्लानत्वादिगाढकारणे तु शय्यातरपिण्डोऽपि गृह्यते । तथाचोक्तं प्रवचनसारोद्धारवृत्तौ-"अनागाढे ग्लानत्वे वारत्रयं हिण्डनेऽपि ग्लानयोग्यद्रव्याप्राप्तौ तत्पिण्डो गृह्यते, आगाढे तु शीघ्रमपि, तथा शय्यातरेणात्याग्रहेण निमत्रिते सकृहीत्वा पुनः प्रसङ्गान्निवार्यते, तथा आचार्यादिप्रायोग्ये क्षीरादिद्रव्येऽन्यत्र दुर्लभे तथाऽशिवेऽवमौदर्ये राजचौरादिभये वा तत्पिण्डो गृह्यते” इति । तथा राजपिण्डस्त्वष्टविधो वयः, यतः"असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं । पुरपच्छिमाण वज्जो, अट्टविहो रायपिंडो उ॥१॥” इति । एवं चाहारशुद्धौ साधूनां नित्यमुपवास एव, “निरवजाहारेणं, साहूणं निचमेव उववासो । देसूणपुच्चकोर्डि, Jain Education Interie For Private Personel Use Only IN w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy