________________
वडवाश्वादिसत्कं, तत् नवसारूपेषु विभूषणविकलरूपीक वाशेष० ४। “अहावर चित्तमंत वा अचित्तमत
सेविजा णेवण्णेहिं मेहुणं सेवाविजा, मेहुणं सेवंतेवि अन्ने न समणुजाणामि' शेषं० से मेहुणे चउ०" शेषं०11 “दवओणं मेहुणे रूवेसु वा स्वसहगएसु वा, खित्तओ णं मेहुणे उड्डलोए वा अहोलोए वा तिरियलोए वा" शेष 'नेव सर्य मेहुणं सेविजा नेवन्नेहिं मेहुणं सेवाविज्जा मेहुणं सेवंतेवि अग्ने न समणुजाणिज्जा' शेषं 'एस | खलु मेहुणस्स वेरमणे' शेषं० 'चउत्थे भंते ! महत्वए उ०' शेषं० मेहुणाओ वेरमणं" ॥४॥ अथ अपरे चतुर्थे भदन्त ! (महाव्रते) मैथुनं प्रत्याख्यामि, सेत्ति, तद्यथा-दैवं वा देवदेवीसत्कं, मानुषं वा स्त्रीपुरुषसत्कं, तिर्यग्योनं वा वडवाश्वादिसत्कं, तत् नैव खयं मैथुन सेवे, नैवान्यमथुनं सेवये, मैथुनं सेवमानानन्यान्न समनुजानामि, शेषं। द्रव्यतो रूपेषु वा निर्जीवप्रतिमारूपेषु विभूषणविकलरूपेषु वा, रूपसहगतेषु वा सजीवपुरुषाङ्गनाशरीरेषु भूषणसहितरूपेषु वा, क्षेत्रतः ऊर्द्धलोके वा अधोलोके वा तिर्यग्लोके वा, शेषं०४। “अहावरे पंचमे भंते ! महत्वए परिग्गहाओ बेरमणं, सवं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा व सयं परिग्गहं परिगिण्हिज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविजा, परिग्गहं परिगिण्हंतेवि अन्ने न समणुजाणामि" शेषं० 'से परिग्गहे च०' शेषं. 'दवओणं परिग्गहे सचित्ताचित्तमीसेसु दवेसु, खित्तओणं परिग्गहे सव्वलोए, कालओ णं परिग्गहे दिआ वा राओ वा भावओ णं परिग्गहे अप्पग्घे वा महग्धे वा रागेण वा दोसेण वा" शेषं०, परिग्गहो गहिओ वा गाहाविओ वा धिप्पंतो वा परेहिं समणुन्नाओ' शेषं०, सवं परिग्गहं' शेषं० 'नेव सयं परिग्गहं परिगिण्हिज्जा नेवन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हंतेवि अन्ने न समणुजा
Jain Education into
For Private
Personel Use Only
@
jainelibrary.org