________________
९३॥
धर्मसंग्रहेपितो वा भाषमाणो वा परैः समनुज्ञातः एवं सकलमपि । “अहावरे तच्चे भंते ! महत्वए अदिनादाणाओ वेर- यतिप्रतिअधिकारः
मणं, सवं भंते ! अदिन्नादाणं पच्चक्खामि से गामे वा नगरे वा रणे वा अप्पं वा बहुं वा अणुंवा थूलं वा चित्त- क्रम०पामंतं वा अचित्तमंतं वा णेव सयं अदिण्णं गिण्हिज्जा नेवन्नेहिं अदिण्णं गिहाविजा अदिण्णं गिण्हतेवि अन्ने नक्षिकसूत्र० समणुज्जाणामि" शेषं० "से अदिन्नादाणे चउबिहे पण्णत्ते" शेष०, “दवओ णं अदिन्नादाणे गहणधारणिज्जेसु दवेसु, खित्तओ णं अदिन्नादाणे गामे वा नगरे वा रणे वा" शेष०, “अदिन्नादाणं गहि वा गाहाविरं वा घिप्पंतं वा परेहिं समणुन्नायं" शेषं०, “सवं अदिन्नादाणं" शेषं. "नेव सयं अदिण्णं गिण्हिज्जा नेवन्नेहिं अदिण्णं गिण्हाविजा अदिण्णं गिण्हतेवि अन्ने न समणुज्जाणामि" शेषं० "एस खलु अदिन्नादाणस्स वेरमणे" शेषं० | "तच्चे भंते ! महत्वए उवडिओमि सबाओ अदिन्नादाणाओ वेरमणं ३" । अथापरे तृतीये भदन्त ! महाव्रते अदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, तद्यथा ग्रामे वा नगरे वाऽरण्ये वा अल्पं वा बहु वा| अणु वा स्थूलं वा चित्तमद्वा अचित्तमद्वा नैव सयं अदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामि शेषं । तददत्तादानं चतुर्विधं प्रज्ञप्त, द्रव्यतो ग्रहणीयधारणीयेषु, अनेन च धर्माधर्मास्तिकायादिष्वदत्तादानप्रतिषेधमाह, ग्रहणधारणानहत्वात् तेषां, क्षेत्रतो ग्रामे वा नगरे वा अरण्ये वा, शेष । अदत्तादानं गृहीतं वा ग्राहितं वा गृह्यमाणं वा परैः समनुज्ञातं "। "अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सवं भंते! मेहुणं पञ्चक्खामि, से दिवं वा माणुस्सं वा तिरिक्खजोणियं वा, णेव सयं मेहुणं
Jain Education Interno
For Private & Personal Use Only
www.jainelibrary.org