SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ प्रसङ्गादिति। अथ व्रतप्रतिपत्तिं निगमयन्नाह-प्रथमे भदन्त! महाव्रते"उपस्थितोऽस्मि' सामीप्येनावस्थितोऽस्मि, ततश्चेत आरभ्य मम सर्वस्मात् प्राणातिपाताद्विरमणं १ । “अहावरे दुच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सवं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवन्नेहिं मुसं वायाविजा मुसं वयंतेवि अन्ने न समणुजाणामि, जाव०"शेषं पूर्ववत् । “से मुसावाए चउबिहे पन्नते, तंजहा-19 दबओ खित्तओ कालओ भावओ, दवओ णं मुसावाए सबदवेसु, खित्तओ णं मुसावाए लोए वा अलोए वा, कालओ णं मुसावाए दिया वा राओ वा, भावओ णं मुसावाए रागेण वा दोसेण वा, जं म.” शेषं पूर्ववत् । "मुसावाओ भासिओ वा भासाविओ वा भासिजंतो वा परेहिं समणुनाओ, तं निं०” शेषं प्राग्वत् “सवं मुसावायं जाव.” शेषं० "नेव सयं मुसं वइज्जा नेवन्नेहिं मुसं वायाविजा मुसं वयंतेवि अन्ने न समणुजा|णिज्जा, तंज.” शेषं० "एस खलु मुसावायस्स वेरमणे । दुच्चे भंते ! महत्वए उवडिओमि सवाओ मुसावायाओ | वेरमणं २।” अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्व भदन्त ! मृषावादं प्रत्याख्यामि, से इति तद्यथा-क्रोधाद्वा लोभाद्वा भयावा हासाद्वा, आद्यन्तग्रहणात् मानमायाग्रहणं, नैव स्वयं मृषा वदा-15 मि, नैवान्यैर्मषा वादयामि, मृषां वदतोऽप्यन्यान्न समनुजानामि, शेषं पूर्ववत् । स च मृषावादश्चतुर्विधः। प्रज्ञप्तः, स यथा-द्रव्यतः क्षेत्रतः कालतः भावतः, द्रव्यतः सर्वद्रव्येषु जीवाजीवात्मकेषु धमाधमोदिविप-18 रीतप्ररूपणात् , क्षेत्रतः लोके वा चतुर्दशरज्ज्वात्मकेऽलोके वा तहाटे, शेष०, मृषावादो भाषितो वा भाषा Jan Education For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy