________________
गच्छं ण सारवेजा तस्स किं पायच्छित्तमुवइसेज्जा, गो. अप्पउत्तीपारंचि उवइसेन्जा" तथा "से भयवं! जस्स उण गणिणो सवपमायालंबणविप्पमुक्कस्सावि णंसुआणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केह तहाविहे दुहसीसे न सम्मग्गं समायरेज्जा तस्स किं पच्छित्तं उवइसेज्जा? गो! उवइसेजा।से भयवं! केणं अटेणं?, गो०! जओ णं तेणं अपरिक्खिअगुणदोसे णिक्खमाविए हविज्बा एतेणं अटेणं । से भयवं! किं तं पच्छित्तं उवइसेज्जा?, गो! जेणं एवंगुणकलिए गणी सेणं जया एवं विहे पावसीले गच्छे तिविहंतिविहेणं वोसिरित्ताणं आयहि णो समणुछज्जा तया णं संघवज्झे उवइसेज्जा । से भयवं! जया णं गणिणा गच्छे तिविहंतिविहेणं वोसिरिए हविजा तया णं गच्छे आदरिजा?, जइ संविग्गे भवित्ताणं जहुत्तं पच्छित्तम|णुचरित्ता अन्नस्स गच्छाहिवइणो उवसंपज्जित्ता णं सम्मग्गमनुसरेजा तओ णं आयरेजा, अहाणं सच्छंदत्ताए तहेव चिठे तओ चउविहस्सावि समणसंघस्स बज्झं तं गछो णो आयरेजा” प्रमादिनो गच्छमसारयतस्तु एकत्र सपिण्डितात्प्रायश्चित्ताच्चतुर्गुणं प्रायश्चित्तं, तथा च महानिशीथालापक:-इणमो समवि पच्छित्तं गोअमा! जावइ एगस्थ संपिंडिअं हविज्जा तावइ चेव एगस्थ गच्छाहिवईणो महयरपवित्तिणीए चउग्गुणं उवइसेजा, जओ णं सबमवि एएसिं पयंसि हवेजा, अहा णं इमे चेव पमायवसं गच्छेज्जा तए णं ण तारिसाए धम्मसद्धाए [किंतु मंदुच्छाहे समुढेजा, भग्गपरिणामस्स य णिरत्थगमेव कायकिलेसे, जम्हा एअं| तम्हा उवचिताणंतणिरनुबंधे पुन्नपन्भारेणं समुज्जमाणेवि साहुणो ण संजुजंति, एवं सबमवि गच्छाहिवयादीणं
Join Education Inte121
TO
For Private Personel Use Only
R
w
.jainelibrary.org