SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ गणानुयोगानुज्ञाधि० धर्मसंग्रहे दोसेणेव पवत्तेज्जा, एएणं पवुच्चइ गोअमा! जहा णं गच्छाहिवाईणं इणमो सचमवि पच्छित्तं जावइ एगत्थ अधिकारः संपंडिअं हविजा तावइअंचेव चउग्गुणं उवइसेन्जा" । तादृशश्च कुगुरुः शिष्येणापि परित्याज्यो, गुरुशिष्य भावनिरासाक्षरग्रहणपूर्व तदीयश्रीकारस्फेटनेन च सुविहितगच्छांतरमुपसम्पद्य घोरतपोऽनुष्ठानं कर्त्तव्यं, यस्तु तस्यैवमभ्युद्यतस्य नाक्षराणि प्रयच्छति स महापापप्रसङ्गकारी सङ्घबाह्यः कर्त्तव्यः, तथा च महानिशीथसूत्रम्॥१६७॥ 18|"से भयवं! जया णं सीसे जहुत्तसंजमकिरिआए तहाविहे अ केइ कुगुरू दिक्खं परूविजा, तया णं सीसे किं समणुढेजा, गो०! घोरवीरतवसंजमे।से भयवं! कहं?, गो०! अन्नत्थ गच्छे पविसित्ताणं तस्स संतिएणं सिरिगारेणऽविहिए समाणे अण्णत्थ गच्छेसु पवेसमेव ण लभेजा तया णं किं कुविजा?, गो०! सवपयारेणं तस्स संतिअंसिरिकारं फुसाविजा, से भयवं ! केणं पयारेणं तस्स संतिअं सिरिआरं सवपयारेणं फुसि हविजा?, गो! अक्खरेसु, से भयवं किंणामे ते अक्खरे?, गो० ! जहा णं अपडिग्गाही कालंतरसुंपिअहं इमस्स सीसाणं सीसिणीणं वा, से भयवं! जयाणं एवंविहे अक्सरेण पयाइ तयाणं किं करिजा,गो०! जया णं एवंविहे अक्खरे ण पयाइ तया णं आसन्नपावयणीणं पकहित्ता णं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेला, से भयवं! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा?, गो! जया णं एएणं पयारेणं से गं कुगुरू अक्खरे ण पदेज्जा, तया णं संघबज्झे उवइसेन्जा” इत्यादि । अथैवं कुगुरोरपि त्यागः सत्येव गणान्तरसंक्रमणे उचितो न त्वन्यथा, यतः-"भिक्खू अ गणाओ अवक्कम इच्छेज्जा अन्नगणं संभोगवडिआए उवसंप ॥१६७॥ Jain Education Intem For Private & Personel Use Only X ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy