________________
जित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव अन्नं गणं संभोगवडिआए उवसंपजित्ता णं विहरित्तए, कप्पइ से आपुच्छित्ता आयरिअंजाव विहरित्तए, ते असे विअरंति एवं से कप्पइ जाव विहरित्तए, ते असे णो वितरंति एवं से णो कप्पइ जाव विहरित्तए, जत्थुत्तरिअं धम्मविणयं णो लभेजा, एवं से णो कप्पइ अन्नं गणं जाव विहरित्तए"त्ति । गणान्तरसंक्रमश्च संविग्नः संविग्नं गणं संक्रामति १ संविग्नोऽसंविग्नं २ असंविग्नः संविग्नं ३ असंविग्नोऽसंविग्न ४ मिति चतुर्विधः। तत्राद्यभङ्गे यावदिवसान् संविग्नेभ्यः स्फिटितस्तद्दिनादारभ्यालोचितः सन् शुद्धः १, द्वितीये बहवो दोषाः २, तृतीये यदि गीतार्थस्तदा स्वयमेव महाव्रतान्युच्चार्य मार्गे नवोपधिमुत्पाद्य प्रविशति, यद्यगीतार्थस्तदा गुरुपाचे व्रतानि गृह्णाति, पूर्वोपधित्यागे च शुद्धः ३, चतुर्थे | त्वविधिधरित्यादिविस्तरः कल्पादिग्रन्थादवसेयः। इत्यलं प्रसङ्गेन ॥ १३८ ॥ अथ स्खलब्धियोग्यतामाहदीक्षावयःपरिणतो, धृतिमाननुवर्तकः । स्खलब्धियोग्यः पीठादिज्ञाता पिण्डैषणादिवित् ॥ ११८॥ दीक्षावयोभ्यां परिणतः संप्राप्तश्चिरप्रव्रजितः-पूर्णपर्यायश्चेत्यर्थः, 'धृतिमान्' संयमे सुस्थः 'अनुवर्तकः' सर्व-18 मनोऽनुवृत्तिको 'पीठादिज्ञाता' कल्पपीठनियुक्तिज्ञाता 'पिण्डैषणादिवित्' प्रतीतार्थः ईदृशः, 'खलब्धियोग्यः' खस्य-खकीया लब्धिः-प्राप्तिस्तस्या योग्यः-अ) भवति, पूर्व गुरुपरीक्षिता वस्त्रादिलब्धिरासीत् , इदानीं स्वयं परीक्षितुं योग्यो जात इति भावः ॥ १३९ ॥ अस्यैव विहारविधिमाह
Jain Education Inter
For Private & Personel Use Only
Yiwww.jainelibrary.org