SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥१६॥ एषोऽपि गुरुणा सार्द्ध, विहरेद्वा पृथग्गुरोः। तदत्तार्हपरीवारोऽन्यथा वा पूर्णकल्पभाक् ॥ ६९॥ गणानु योगानु& 'एषोऽपि स्खलब्धिमान आस्तां गुरुलब्धिपरतन्त्र इत्यपिशब्दार्थः 'गुरुणा' खलब्ध्यनुज्ञाचार्येण 'साई अमा ज्ञाधि० 'विहरेत्' ग्रामाद्वामान्तरं गच्छेत्, अत्रापवादमाह-गुरोः' पूर्वोक्ताद् 'वा' इति पक्षान्तरे 'पृथक् भिन्नतया विहरेत् , कीदृशःसन्नित्याह-तद्दत्ताहपरीवार'तेन-गुरुणा दत्त:-अर्पितोहो-योग्यः परिवार:-परिच्छदो यस्य स तथा, तत्रापवादमाह-'अन्यथेति गुरूदत्तयोग्यपरिवाराभावे 'वा' इति पक्षान्तरे 'पूर्णकल्पभाक्' पूर्ण-समासं कल्पं-व्यवस्थाभेदं भजतीति, तथा समाप्तकल्पेन विहरतीत्यर्थः, समाप्तकल्पश्च कल्पगाथाभ्योऽवसेयस्ताश्चेमाः"जाओ अ अजाओ अ, दुविहो कप्पो उ होइ णायचो । एक्केकोऽविय दुविहो, समत्तकप्पो अ असमत्तो॥१॥" जातोऽजातश्चेति द्विविधः कल्प:-समाचारो भवति ज्ञातव्यः, तत्र जाता-निष्पन्नाः श्रुतसंपदुपेततया लब्धात्मलाभाः साधवः-तव्यतिरेकात् कल्पोऽपि जात उच्यते, एतद्विपरीतः पुनरजातः, एकैकोऽपि द्विविध:समाप्तकल्पोऽसमासकल्पश्च, तत्र समाप्तकल्पो नाम परिपूर्णसहायः, तद्विपरीतोऽसमाप्तकल्पः, एतानेव चतुरो जातादीन् व्याख्यानयति-"गीअत्थ जायकप्पो, अगीअओ खलु भवे अजाओ अ । पणगं समत्तकप्पो, तदूणगो होइ असमत्तो॥१॥ उउबद्ध वासासु अ, सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं, ओहेण|४|| ण होइ आहवं ॥२॥” गीतार्थसंबन्धित्वाद्गीतार्थो गीतार्थयुक्तो यो विहारः स जातकल्पोऽभिधीयते, व्यक्त तामसाधवः तदव्यतिरेकात् माकल्पो नाम परिपूर्णसहखल भवे अजाओ अ जायाणं, ओहेण || Jain Education Inter For Private & Personel Use Only XMw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy