________________
तथा ख
धर्मसंग्रह पदवं च अज्ज घेच्छामि । अमुगेण व दवेणं, अह दवाभिग्गहो णाम ॥१॥” लेपकृत् जगर्यादि तन्मिभं वज्रलेपवद्वा ही द्रव्यक्षेत्रअधिकाI(च अलेपकृद्वा) तद्विपरीतम् , अमुकं द्रव्यं वा मण्डकादि, अमुकेन द्रव्यण दादिनेति । “अट्ठ य गोअरभूमी, कालभा
एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे, एवइअघरा य खेत्तंमी ॥२॥” गोचरभूमयो-भिक्षाचर्यावी- वाभिग्रहाः
थयो भिक्षाचर्याविषया मार्गविशेषा इत्यर्थस्ता अष्टौ वक्ष्यमाणलक्षणाः, तथा एलुगविष्कम्भमात्रग्रहणं च, ॥३७॥ यथोक्तं-"एलुगं विक्खंभइत्ता" तथा स्वग्रामपरग्रामयोरेतावन्ति गृहाणि 'क्षेत्रे'क्षेत्रविषयः, गोचरभूमयश्चेमा:
'उज्जुग गंतुंपच्छा(चा)गई अ गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा, अभितरबाहिसंबुक्का ॥१॥ ऋज्वी १गत्वाप्रत्यागतिः २ गोमूत्रिका ३ पतङ्गवीथिः ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहिःशम्बूका ८ चेति, तत्र ऋज्वी-खवसते ऋजुमार्गेण समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षाग्रहणेन पनिसमापने ततो द्वितीयपकाव-९ पर्याप्तेऽपि भिक्षाऽग्रहणेन ऋजुगत्यैव निवर्त्तने च भवति १, गत्वाप्रत्यागतिस्तु एकपड़ी गच्छतो द्वितीयपको। |च प्रत्यावर्त्तमानस्य भिक्षणे २, गोमूत्रिका च परस्पराभिमुखगृहपङ्कयोमपयेकगृहे गत्वा दक्षिणपधेकगृहे | यातीत्येवं क्रमेण श्रेणिद्वयसमाप्तिकरणे भवति ३, पतङ्गवीथिश्चानियतकमा ४ पेटा च पेटाकारं चतुरस्र क्षेत्रं विभज्य मध्यवर्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षणे भवति ५ अर्द्धपेटा च-दिगद्यसम्बन्धिगृहश्रेण्योर्भिक्षणे ६ अन्तःशम्बूका च-मध्यभागात् शङ्खावर्तगत्या भिक्षमाणस्य बहिनिःसरणे भवति ७ बहिःशम्बूका तु बहिर्भागात्तथैव भिक्षामटतो मध्यभागागमने भवतीति । कालाभिग्रहो यथा-"काले अभिग्ग
तलवामत्यागतिचागई
Jan Education Intematon
For Private
Personel Use Only