SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तथा ख धर्मसंग्रह पदवं च अज्ज घेच्छामि । अमुगेण व दवेणं, अह दवाभिग्गहो णाम ॥१॥” लेपकृत् जगर्यादि तन्मिभं वज्रलेपवद्वा ही द्रव्यक्षेत्रअधिकाI(च अलेपकृद्वा) तद्विपरीतम् , अमुकं द्रव्यं वा मण्डकादि, अमुकेन द्रव्यण दादिनेति । “अट्ठ य गोअरभूमी, कालभा एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे, एवइअघरा य खेत्तंमी ॥२॥” गोचरभूमयो-भिक्षाचर्यावी- वाभिग्रहाः थयो भिक्षाचर्याविषया मार्गविशेषा इत्यर्थस्ता अष्टौ वक्ष्यमाणलक्षणाः, तथा एलुगविष्कम्भमात्रग्रहणं च, ॥३७॥ यथोक्तं-"एलुगं विक्खंभइत्ता" तथा स्वग्रामपरग्रामयोरेतावन्ति गृहाणि 'क्षेत्रे'क्षेत्रविषयः, गोचरभूमयश्चेमा: 'उज्जुग गंतुंपच्छा(चा)गई अ गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा, अभितरबाहिसंबुक्का ॥१॥ ऋज्वी १गत्वाप्रत्यागतिः २ गोमूत्रिका ३ पतङ्गवीथिः ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहिःशम्बूका ८ चेति, तत्र ऋज्वी-खवसते ऋजुमार्गेण समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षाग्रहणेन पनिसमापने ततो द्वितीयपकाव-९ पर्याप्तेऽपि भिक्षाऽग्रहणेन ऋजुगत्यैव निवर्त्तने च भवति १, गत्वाप्रत्यागतिस्तु एकपड़ी गच्छतो द्वितीयपको। |च प्रत्यावर्त्तमानस्य भिक्षणे २, गोमूत्रिका च परस्पराभिमुखगृहपङ्कयोमपयेकगृहे गत्वा दक्षिणपधेकगृहे | यातीत्येवं क्रमेण श्रेणिद्वयसमाप्तिकरणे भवति ३, पतङ्गवीथिश्चानियतकमा ४ पेटा च पेटाकारं चतुरस्र क्षेत्रं विभज्य मध्यवर्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षणे भवति ५ अर्द्धपेटा च-दिगद्यसम्बन्धिगृहश्रेण्योर्भिक्षणे ६ अन्तःशम्बूका च-मध्यभागात् शङ्खावर्तगत्या भिक्षमाणस्य बहिनिःसरणे भवति ७ बहिःशम्बूका तु बहिर्भागात्तथैव भिक्षामटतो मध्यभागागमने भवतीति । कालाभिग्रहो यथा-"काले अभिग्ग तलवामत्यागतिचागई Jan Education Intematon For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy