SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनापेक्षया अध्ययनानि महाध्ययनानि तान्यपि पूर्वमुक्तानि, उ०७। अष्टौ जात्यादीनि मदस्थानानि अष्टौ कर्माणि प्रसिद्धानि, तेषां बन्धं च-अभिनव-15 ग्रहणं,अष्ट च प्रवचनमातरो दृष्टा-उपलब्धाः, कैरित्याह-अष्टविधा-अष्टप्रकारा निष्ठिता:-क्षयं गताः अर्थाः प्रक्रमाज्ज्ञानावरणादिपदार्था येषां ते तथा तैर्जिनैरित्यर्थः, उ०८। नव पापनिदानानि भोगादिप्रार्थनारूपाणि, तानि यथा-'निव १ सिट्टि २ इत्थि पुरिसे ४, परपविआरे ५ सपविआरे अ६।अप्परयसुर ७ दरिद्दे ८, सड्ढे ९ हुज्जा नव निआणे ॥१॥' प० । नवब्रह्मचर्यगुप्तिगुप्तः अहमितिशेषः, द्विनवविधं ब्रह्मचर्यं परिशुद्धं निर्दोषं अष्टादशभेदमित्यर्थः उ०९। उपघातनमुपघातस्तं दशविध, यथा-"उग्गम १ उप्पा २ एसण ३ परिहरण ४ परिसाडणा य ५ नाणतिगे ६-७-८ । संरक्खणा ९ऽचिअत्ते १० उवघाया दस इमे हुंति ॥१॥” उद्गमेन आधाकर्मादिना १६ उपघातो-विराधनं चारित्रस्य १, एवमुत्पादनया धान्यादि १६ रूपया २, एषणया शङ्कितादि १० भेदया ३, परिहरणा-अलाक्षणिकस्याकल्प्यस्य चोपकरणस्य परिभोगस्तया ४, परिशातना-वस्त्रपात्रादेः समारचनं तया ५ ज्ञानोपघातोऽकालस्वाध्यायादिभिः ६, दर्शनोपघातः शङ्कितादिभिः ७, चारित्रोपघातः समितिभङ्गादिभिः ८, संरक्षणेन शरीरादिविषयमूर्छया ९, अचिअत्तम्-अप्रीतिकं १० । तथा दशविधमसंवरं संक्लेशं च-असमाधि, तदा--"जोगिदिओवहि ९ सुई १० असंवरो दस य संकिलेसो अ । नाणाइ ३ जोग ६ उवही ७, वसहि ८ कसाय ९ऽन्नपाणेहिं १०॥१॥” योगत्रयेन्द्रियपनकासंवरः स्पष्टः ८ उपधिरनियतोऽकल्प्यवस्त्रादेग्रहणं वा ९, -८ । संरक्खणा ९पादनया धान्यादि १६ रूपयातना-वस्त्रपात्रादेः समारचन्दमा , Jain Education in For Private & Personel Use Only Mw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy