SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ यति धर्मसंग्रहे अधिकारः क्रमणे पा ॥९८॥ सूच्या उपलक्षणत्वात् कुशाग्राणां च शरीरोपघातकारिणां यदसंगोपनं सूचीअसंवरः१० । ज्ञानादीनां संक्लेशोविशुद्ध्यमानता ३, मनःप्रभृतीनां सं०६, उपधिः-वस्त्रादिस्तद्विषयः सं०७, वसतेमनोज्ञद्वारेण सं०८, कषाया एव तैर्वा सं०९, अन्नपानाश्रितश्च सं० १०, प० । सत्यं दशविधं "जणवय १ संमय २ ठवणा ३, नामे ४ स्वे क्षिकसू५ पडुच्च सच्चे अ६।ववहार ७ भाव ८ जोगे ९, दसमे ओवम्मसच्चे अ १० ॥१॥” इतिरूपं । समाधिस्थानान्यपि दश यथा-"इत्थिकहा १ऽऽसण २ इंदिअनिरिक्ख ३ संसत्तवसहिवजणया ४ । अइमायाहार ५ पणीअ ६, | पुवरयसरणपरिहारो ७॥१॥ न य साए अ८ सिलोगे ९, मजिज न सहरूवगंधे य १० । इअ दस समाहिठाणा, सपरेसि समाहिकारणओ॥२॥” स्त्रीकथादिवर्जनात् समाधिः ७, न च साते-सुखे रसस्पर्शलक्षणविषयसंपाद्ये ८, श्लोके च-कीत्तौ [न] माद्येत् ९, शब्दादिषु न सङ्गं कुर्यात् १०, दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्गं शास्त्रस्याभिधानमिति, ताश्चेमाः-“कम्मविवागाण दसा १, उवासगं २ तगड ३-18 णुत्तरदसा य ४ । पण्हावागरणदसा ५, दसासुअक्खंधदसा य ६।१। बंधाइ दसा चउरो १०, सेसा वक्खाणिआ न चुन्नीए । महत्वयकसायचउजुअतवेहिं दसहा समणधम्मो २।” सुगमे । नवरं बन्धदशा ७ द्विगृद्धिदशा ८ दीर्घदशा ९ संक्षेपकदशा १० अप्रतीता एताः, श्रवणधर्म प्रतीतं उ०॥१०॥ आशातनां सर्वां सामान्येन, अथवा 'त्रिगुणं त्रिगुणितं एकादशाकं त्रयस्त्रिंशत इत्यर्थः। साम्प्रतमनुक्तस्थानातिदेशतस्तां कर्तुमाह 'एवं प्रागुक्तलेश्यादिस्थानवत् 'त्रिदण्डविरतः' मनोवाकायभेदात् त्रिसङ्ख्यकरणानि मनःप्रभृतीनि तैः शुद्धो Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy