SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ६२॥ पढइ साह । परिअहेई पयओ, करेइ वा अन्नवावारं ॥२॥” इति । दिनचर्यायां त्वेवम्-"पुत्तिं पेहिअ तो लहवं-12 प्रतिलेखदणजुअलेण अंग पडिलेहे । इक्केण संदिसावइ, जंपइ बिइए करेमित्ति ॥१॥ उववासी सरोवहिपज्जते चोलपट्टगं नाविधिः पेहे । इयरो पढमं पह, रयहरणं सवओ पच्छा ॥२॥ वसहिं पमजिऊणं, ठवणायरिअं तहेव पेहित्ता। काऊण || खमासमणं, पुत्तिं पेहंति उवउत्ता ॥३॥ अह लहुअवंदणेणं, सम्म कुवंति तयणु सज्झायं । सुत्तत्थगाहिणो जे, तोर्स सो चेव सज्झाओ॥४॥चत्तारि खमासमणा, दो उवहीथंडिलाण पेहाए। दुन्नि अ गोअरचरिआपडिकमणे काउसग्गे अ॥५॥ तह पक्खिआइदिअहे, तयाइसद्देहिं लहुअवंदणए । काऊण दुन्नि पुत्तिं, पेहिअ पेहिज उवहिं च ॥६॥ अह पत्ताणुवगरणं, पडिलेहिअनिक्खिवंति तो उवहिं। पेहंति गुरूण पुरो, गिलाणसेहाइ अप्पस्स॥७॥" ततश्च पीठफलकादीन् प्रत्युपेक्षते इत्यपराह्ने सर्वोपधिप्रतिलेखनाविधिः । अथ प्रतिलेखनाविषयत्वादपधेः खरूपं दयते, तद्यथा-औधिकौपग्रहिकभेदादुपधिर्द्विविधः, एकैकोऽपि द्विविधो-गणनाप्रमाणेन प्रमाणप्रमाणेन च, यतः-"ओहे उवग्गहंमि अ, दुविहो उवही उ होइ णायद्यो । एकेकोवि अ दुविहो, गणणाएँ पमाणओ चेव ॥१॥” इति। तत्रौघोपधिनित्यमेव यो गृह्यते भुज्यते पुनः कारणेन सः, औपग्रहिकस्तु स यस्य [कारणेन]| ग्रहणं भोगश्चेत्युभयमपि कारणेन भवति, तदुक्तं पञ्चवस्तुके-“ओहण जस्स गहणं, भोगो पुण कारणासओ होही । जस्स उभयपि णियमा, कारणओ सो उवग्गहिओ ॥१॥” इति । गणनाप्रमाणं च एकट्यादिसङ्ख्यारूपं, |प्रमाणप्रमाणं च दीर्घपृथुलघ्वादिलक्षणं, तत्र जिनकल्पिकानां गणनाप्रमाणत ओघोपधिादशविधः, स्थविर Jain Education Intl For Private & Personel Use Only Maliw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy