________________
प्रत्युपेक्षका द्विविधाः-भक्तार्थिनोऽभक्तार्थिनश्च, तत्र द्वयोरप्युक्तविधिं यावत्प्रत्युपेक्षणा तुल्यैव, यत ओघनि-1 युक्तो-“पडिलेहगा उ दुविहा, भत्तहिअ एअरा उ णायवा । दोण्हवि अ पडिलेहणाओ मुहर्णतगसकायं॥१॥"ति, ततो येऽभक्तार्थिनस्ते 'पडिलेहणा पडिलेहावउ' इति भणित्वा पूर्वोक्तगुर्वनशनिग्लानादिपुरुषक्रमेण तेषामुपधि प्रतिलेखयन्ति, ततो गुरुं संदिशाप्य 'संदिसह इच्छाकारेण ओहि पडिलेहेम' एवं भणित्वा पात्रक मात्रकं चात्मीयं ततश्च सकलमुपछि प्रत्युपेक्षते, प्रान्ते च चोलपह, तदुक्तं तत्रैव-"तत्तो गुरूपरिण्णागिलाणसेहाइ जे अभत्तट्ठी। संदिसह पायमत्ते, अप्पणो पट्टगं चरिमं ॥१॥” इत्यौपवासिकप्रतिलेखनाविधिः । भक्तार्थिनस्तु-मुखवस्त्रिकाप्रतिलेखनानन्तरं चोलपह, ततो मात्रक, क्षुल्लभाजनं यदि रिक्तं भवति तदा, अरिक्तं तु पश्चादपीति ज्ञेयं, ततः सपरिकरं स्वपतनहं, तत्राप्ययं क्रमः-प्रथमं गोच्छकं ततः पात्रप्रतिलेखनिकां ततः18 पात्रबन्धं ततः पटलानि ततो रजस्त्राणं ततः पात्रस्थापनं ततः पतदहं ततोऽरिक्तत्वात् पूर्व मात्रं न प्रत्युपेक्षितं स्यात्तदा प्रत्युपेक्षितपतगृहे तत्स्थं निक्षिप्य मात्रक, ततो गुर्वादीनां सत्कानुपधींश्च प्रत्युपेक्षते, ततो गुरुमनुज्ञापयति यदुत-संदिसह ओहि पडिलेहेमोत्ति ततः शेषाणि गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि यानि तानि प्रत्युपेक्षते, ततः स्वकीयं कल्पत्रिकम् औपग्रहिकमुपधिं चापि यावत्पादप्रोञ्छनं रजोहरणं चेति भक्तार्थिनां प्रत्युपेक्षणाविधिः, तदुक्तमोघनियुक्तो-“पगमत्तयसगमोग्गहो अ गुरुमाइआ अणुण्णवणा । तो सेसभाणवत्थे, पाउंछणगं च भत्तट्ठी ॥१॥ जस्स जहा पडिलेहा, होइ कया सो तहा
Jain Education in
For Private
Personal Use Only