________________
seeeeeeeeeeeeeeeeeee
तोचारणा 'कृता' विहिता, साम्प्रतं इच्छामः श्रुतोत्कीर्तनं कामिति । तत् श्रुतं द्विधा-अङ्गप्रविष्टमङ्गबाह्यं च, यथा-"गणहरकयमंगगयं, जं कय थेरेहिं वाहिरं तं तु । अंगपविढं निययं, अनिअअसुअं बाहिरं भणि॥१॥" अंगवाह्यमपि द्विधा-आवश्यकं आवश्यकव्यतिरिक्तंच, तत्र तावदल्पवक्तव्यत्वादावश्यकश्रुतोत्कीर्तनं नमस्कारपूर्वकमाह-"नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छबिहमावस्सयं भगवंतं, तंजहा-सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सबेसिपि एयंमि छविहमावस्सए भगवंते ससुत्ते सअत्थे | सगंथे सणिज्जुत्तीए ससंगहणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पण्णत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो, ते भावे सद्दहंतेहिं पत्तियंतेहिं रोयंतेहिं फासं-1 तेहिं पालंतेहिं अणुपालंतेहिं अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्ख-15 क्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्तिकट्ठ उवसंपज्जित्ता णं विहरामि । अंतो। पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं संते बले संते वीरिए संते पुरि-ISI सक्कारपरकमे तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अन्भुट्टेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुक्कडं ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगथा बाहिरं उक्कालियं भगवंतं, तंजहा-दसवेयालियं कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं उववाइयं रायपसे-16 |णियं जीवाभिगमो पण्णवणा महापन्नवणा नंदी अणुओगदाराइं देविंदत्यओ तंदुलवेआलियं चंदाविज्झयं
S
Jain Education Intel
ce
For Private & Personel Use Only
1(Prew.jainelibrary.org