________________
धर्मसंग्रहे स्तद्रूपो योगो-व्यापारः, संवरेण योगः संवन्धो वा, प्रशस्तध्यानेनोपयुक्तता-संपन्नता, युक्तता च-समन्वितता यतिप्रतिअधिकारः विभक्तिव्यत्ययाज्ज्ञानेन, परमार्थः सद्भूतार्थः, उत्तमार्थः-प्रकृष्टपदार्थः मोक्षफलसाधकत्वेन, महाव्रतानां सर्व- क्रमणे पा
वस्तुप्रधानत्वात् । एस० लिङ्गव्यत्ययादेतन्महाव्रतोचारणं तीर्थकरैः प्रवचनस्य सारो देशित इतिसंबंधः, किंवि-1||क्षिकसू
शिष्टैः तीर्थकरैः?-'रइ.' रतिरागद्वेषमथनैः, रतिश्च मोहनीयकर्मोदयजन्यस्तथाविधानन्दरूपश्चित्तविकारः, ते च त्रार्थः ॥९९॥
भगवन्तस्तीर्थकराः षड्जीवनिकायस्य संयम-रक्षामुपलक्षणत्वान्मृषावादादिपरिहारं चोपदिश्य उपलक्षणत्वात्वयं कृत्वा च त्रैलोक्यसत्कृतं स्थानं-सिद्धिक्षेत्र अभ्युपगताः-संप्राप्ताः।मङ्गलार्थ वीरस्तुतिमाह-नमोऽस्तु तुभ्यं हे वर्द्धमानखामिन्नितिप्रक्रमः, किंवि०?-सिद्धः कृतार्थः, वुद्धः ज्ञाततत्त्वः, मुक्तः पूर्वकर्मबन्धनैः, नीरजो बध्यमानकर्मरहितः, निःसङ्गः सङ्गरहितः, मानमूरणः गर्वोद्दलनः, गुणरत्नसागरः अनन्तज्ञानात्मकत्वादनन्तः मोऽलाक्षणिकः, अप्रमेयः प्राकृतजनापरिच्छेद्यः, महति गरीयसि, प्रक्रमान्मोक्षे कृतमते इति गम्यते, महावीर! कर्मविदारक हे वर्द्धमान!, कुतस्ते नमोऽस्त्वित्याह-सामिस्स'त्ति विभक्तिव्यत्ययादितिकृत्वेति प्रत्येकं संबन्धाच्च स्वामीतिकृत्वा-प्रभुरिति हेतोः, तथा नमोऽस्तु ते, कुतः? इत्याह-अहतोऽर्हन्नितिकृत्वा, तथा नमोऽस्तु भगवानितिहेतोः, अथवा महइमह'त्ति रूढिवशादतिमहान् सचासौ वीरश्च तस्मै अर्हते भगवते इतिकृत्वा, यतस्त्वमुक्त
॥९९॥ विशेषणोपेतोऽतस्ते नमोऽस्त्वितिभावः । अथवा तिकट्ठ'त्ति त्रिकृत्वस्त्रीन् वारानिति । प्रतिवाक्यं च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टं, यथा महाव्रतोचारणं कर्मक्षयाय तथा श्रुतकीर्तनमपीति तदाह-एषा खलु महाब
Jain Education in
ITA
For Private & Personel Use Only
||orlww.jainelibrary.org