________________
धर्मसंग्रह ||पमायप्पमायं पोरिसिमंडलं मंडलप्पवेसो गणिविजा विजाचरणविणिच्छओ आयविसोही मरणविसोही झाण-18| यतिप्रतिअधिकारः विभत्ती मरणविभत्ती संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापच्चक्खाणं सवे-1 क्रमणे पा
सिपि एयंमि अंगबाहिरे उक्कालिए भगवंते. शेषं० ॥ नमो तेसिं खमासमणाणं जेहि इमं वाइयं अंगबाहिरंशक्षिकसू
कालियं भगवन्तं, तंजहा-उत्तरज्झयणाई दसाओ कप्पो ववहारो इसिभासियाई निसीहं महानिसीहं जंबुद्दीव- त्रार्थः ॥१०॥
पण्णत्ती चंदपण्णत्ती सूरपण्णत्ती दीवसागरपण्णत्ती खुड्डिया विमाणपविभत्ती महल्लिया विमाणपविभत्ती अंग-15 चूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववाए धरणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरियावलियाणं निरयावलियाणं कप्पियाणं कप्पवडिंसयाणं पुफियाणं पुप्फचूलियाणं वण्हियाणं वहीदसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं सन्वेसिपि एअंमि अंगबाहिरे कालिए भगवंते शेषं०॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतं, तंजहा-आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती णायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणं | विवागसुयं दिहिवाओ, सबेसिपि एयंमि दुवालसंगे गणिपिडगे भगवंते. शेषं ॥ नमो तेसिं खमासमणाणं
॥१०॥ जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतंतं जहा सम्मं काएण फासंति पालंति पूरंति सोहंति तीरंति किति सम्म आणाए आराहंति अहं च नाराहेमि तस्स मिच्छामि दुक्कडं" नमस्तेभ्यः क्षमाश्रमणेभ्यः खगुरु
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org