SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥२३॥ उत्कुटुकस्थितस्तिर्यक् प्रसार्य वस्त्र प्रत्युपेक्षेत, एतदेव च नः कायोद्धं वस्त्रोद्ध च, नान्यत्, यथा चन्दनादिना | प्रत्युपेक्षविलिप्साङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपक्षेत, ततश्चैवमुत्कुटुकस्य कायोर्द्ध भवति, तिर्यप्रसा- णा रितवस्त्रस्य च वस्त्रोद्ध भवति, उर्दुति भणि। इदानीं स्थिरादीनि पदानि भाष्यकृदाह-"घित्तुं थिरं अतु|रिअं, तिभागबुद्धीई चक्खुणा पेहे । तो बिइअं पप्फोडे, तइअंच पुणो पमजेजा ॥२॥” गृहीत्वा स्थिरं-18 निविडं दृढं वस्त्रं ततः प्रत्युपेक्षेत, अत्वरित-स्तिमितं प्रत्युपेक्षेत, 'तिभागबुद्धीए' भागत्रयबुद्ध्येत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवारा प्रस्फोटयेत्, तृतीयवारांप्रमार्जयेदिति पूर्ववत् । अन्यत्र त्वेवं पाठः-अंगुट्ठअंगुली-12 हिं, घेत्तुं वत्थं तिभागवुद्धीए । तत्तो अ असंभंतो, थिरंति थिरचक्खुणा पेहे ॥१॥ इति । सुगमा । तथा "परिवत्तइउं सम्मं, अतुरिअमिति अदु पयत्तेणं । वाउजयणानिमित्तं, इहरा तक्खोभमाईआ ॥४॥" |परावर्त्तयितुं सम्यग द्वितीयपार्थेन, अत्वरित-अद्रुतं, प्रयत्नेन वायुसंरक्षणार्थ, इतरथा वायुक्षोभादयो दोषाः। तथा "इय दोसुवि पासेसु, दंसणओ सव्वगहणभावेणं । सव्वंति निरवसेसं, ता पढमं चक्खुणा पेहे ॥१॥” एवं द्वयोरपि पार्श्वयोर्वस्त्रस्य दर्शनात्, सर्वग्रहणभावेन सर्वमिति-निरवशेष तावत्प्रथमं चक्षुषा प्रत्युपेक्षेत, अप्रत्युपे-1 क्षणे दोषमाह-"अहंसणंमि अ तहा, मुइंगईआइआण जीवाणं । तो बीअं पप्फोडे, इहरा संकामणे विहिणा ॥२३॥ ॥६॥” अदर्शने सति मुइंग पिपीलिकादीनां जीवानां, ततो द्वितीयं प्रस्फोटयेत्, दर्शने सति तेषां विधिना सङ्कामणं कुर्यात् । अथ कथं प्रस्फोटयेदित्याह-"अणच्चाविअं अचलिअं, अणाणुबंधि अमोसलिं चेव । छप्पुरिम Jain Education inANJ For Private & Personel Use Only % w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy