________________
उवहिं पडिलेहए तत्तो॥२॥” इति । उपधिप्रतिलेखनायां च प्रथममुपकरणादेग्रहणनिक्षेपणसंक्रमणस्थानानि निरीक्षणीयानि प्रमार्जनीयानि च, तदुक्तमोघनिर्युक्तौ-"उवगरणाईआणं, गहणे निक्खेवणे य संकमणे । ठाण|निरिक्खपमजण, काउं पडिलेहए उवहिं॥१॥" "संकमणं ति स्थानात् स्थानान्तरसङ्कमणमिति । अत्र च सम्यक्पदेन सकलोऽपि वस्त्रप्रतिलेखनाविधिः सूचितः। स चायं ओघनियुक्तिपञ्चवस्तुकादिगतः-"उडुं१थिरं २ अतुरियं ३, सव्वं ता वत्थ ४ पुवपडिलेहे ५। तो बीयं पप्फोडे, तइअंच पुणो पमजेजा॥१॥" व्याख्या-15 तत्र वस्त्रोद्ध कायोर्द्ध चाचार्यमतेन भविष्यति, नोदकमतेन च वक्ष्यमाणं, तत्र वस्त्रोद्ध यथा भवति तथा प्रत्युपेक्षेतेति । 'थिति स्थिरं सुगृहीतं कृत्वा प्रत्युपेक्षेत 'अतुरिति अत्वरितं स्तिमितं प्रत्युपेक्षेत 'सव्वं ति सर्वं कृत्स्नं वस्त्रं तावत्पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, एवं तावदागभागः, परभागोऽपि परावृत्य एवमेव चक्षुषा निरीक्षेत, 'तो बीअं पप्फोडे त्ति ततो द्वितीयायां वारायांप्रस्फोटयेद्वस्त्रं, षट् पुरिमाः कर्त्तव्याः इत्यर्थः । |'तइअं च पुणो पमजिज'त्ति तृतीयायां वारायां हस्तगतान प्राणिनः प्रमार्जयेदिति । इदानीमेनां गाथां भाष्य-18 कृद्ध्याख्यानयन्नाह-"वत्थे काउ«मि अ, परवयणठिओ गहाय दसिअंते । तं न भवइ उक्कुडुओ तिरिअं पेहे || जह विलित्तो॥२॥” ऊर्द्ध द्विधा-वस्त्रोद्ध कायोर्द्ध चेति, इत्येतस्मिन्नुक्ते 'परवयणं'त्ति परः-चोदकस्तस्य वचनं, तत्किमित्याह-'ठिओ गहाय दसितेत्ति स्थितस्य ऊर्द्धस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्द्ध वस्त्रोद्धा |च भवति । एवमुक्ते सत्याचार्य आह-तन्न भवति यन्नोदकेनाभिहितं , कुतो?-यस्मात् 'उक्कुडुओ तिरिअं पेहे'
Jain Education in
For Private & Personel Use Only
Mw.jainelibrary.org