SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे निजोगं, सव्वं पुण पच्छिमे जामे ॥१॥” इति । अत्र मुखपोतिका १ रजोहरण २ निषद्याद्वय ४ चोलपट्ट५ प्रत्युपेक्षअधिकारः कल्पत्रिक ८ संस्तारको ९त्तरपट्ट १० लक्षणानां दशानां स्थानानां प्रतिलेखना सूर्येऽनुद्गते एव कर्त्तव्या, यतः३ R"मुहपत्ती रयहरणं, दुन्नि निसज्जा य चोल कप्पतिगं । संथारुत्तरपट्टो, दसपेहाणुग्गए सूरे ॥१॥” निशीथचूर्णों र ॥२२॥ कल्पचूर्णी चैकादशोदण्डोऽप्युक्तः, तत्र प्रतिलेखनाक्रमश्चैवम्-क्षमाश्रमणपूर्व पडिलेहणं करेमित्तिभणित्वा प्रतिलिख्य च मुखपोतिकामुत्कुटुकासनस्थ एव प्रकाशदेशस्थो रजोहरणं प्रतिलिखति, तत्रापि प्रभाते प्रथममान्तरी|| सूत्रमयीं निषद्यामपराहे च बाह्यामूर्णामयी प्रतिलिखेद् यदुक्तं यतिदिनचर्यायाम्-"दाऊण खमासमणं, पुब्धि |पडिलेहिऊण उक्कुडुओ। पडिलेहइ रयहरणं, पयासदेसहिओ सम्मं ॥१॥ पडिलेहिज्जइ पढम, पभायपडिलेहणाइ रयहरणं । अब्भंतरा निसज्जा, मज्झण्हे बाहिरा पढमं ॥२॥” इति, ततः चोलप प्रतिलेख्य क्षमाश्रमणपूर्व इच्छकारि भगवन् पसाउगरि पडिलेहणा पडिलेहावओत्ति भणित्वा त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्य प्रतिलिख्य स्थापयित्वा च स्थाने क्षमाश्रमणपूर्व उवहिमुहपुत्तिं पडिलेहेमित्ति भणित्वा च मुखवस्त्रिकां प्रतिलिखेत्, ततश्चैकेन क्षमाश्रमणेनोपधिं संदिशाप्य द्वितीयेन तेनोपधिं प्रतिलिखेत्, तत्र पूर्वमौर्ण कल्पं, ततः सौत्रं कल्पद्वयं, ततः संस्तारकं, ततश्चोत्तरपट्टमिति सूर्योदयात् पूर्व प्रतिलेखनाक्रमः, तदुक्तं यतिदिन-12 ॥२२॥ चर्यायां रजोहरणप्रतिलेखनानन्तरप्रस्तावे-"अह लहुअवंदणजुयं, काउं निम्मवइ अंगपडिलेहं । ठवणायरिअं तत्तो, पडिलेहइ ठवह ठाणंमि ॥१॥ मुहणंतगपडिलेहा, पुर्वि दो चेव छोभवंदणए । काऊण संदिसावइ, in Education in For Private & Personal Use Only anilw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy