________________
धर्मसंग्रहे स्थास्यथेति पृष्टे गुरवः समुद्रसमाः कदाचित्प्रसरन्ति कदाचिदपसरन्ति चेति, तथा कियता कालेनैष्यथेति विहारसाअधिकारः पृष्टेऽन्याखपि दिक्षु प्रत्युपेक्षका गताः सन्ति ततस्तैर्निवेदिते गुरूणां च विचारे प्राप्ते व्याघाताभावे चेयद्दिनः, माचारी
व्याघाते तु हीनेऽधिके वा काले एष्याम इति सविकल्पं ब्रुवते । शय्यातरेण च नामग्राहं नियमितसाधूनां वाऽ-18॥
वग्रहे दत्ते वसतिन ग्राह्या, अन्याभावे तु ग्राह्या, तथाऽऽगमननिश्चयोऽपि न वक्तव्यः, तदुक्ती वसतिपरिकर्म॥१५॥
दोषसम्भवात्, अनागमनिश्चयोऽपि न, तदुक्तौ हि वसतेर्भाटकप्रदानादिना स्फेटनं स्यात् , ततः सर्वेषु प्रत्युपेक्षकेषु प्राप्तेषु गुरुरुच्या गमनं भावीति वक्तव्यं । ततो द्वौ जनौ गुरुसकाशे गत्वा क्षेत्रखरूपं निवेदयतः, गुरवश्व सर्वक्षेत्रखरूपाण्यवधार्य निर्धार्य च गच्छसंमत्या गन्तुं निर्दोष क्षेत्रं गमनदिनात्प्रागदिने प्रतिक्रमणप्रान्ते धर्मकथापूर्व सागारिकस्य स्वचलनवेलां कथयन्ति । अग्रतो ज्ञापने सङ्खडीकरणादयस्तत्समये च सागारिकरोदनादयो दोषाः स्युः,प्रातश्च पौरुषीद्वयं कृत्वाऽपवादतस्तु उद्गतेऽनुद्गते वापि सूर्ये व्रजन्ति, उक्तं च-"तदुभयमुत्तं पडिलेहणा | य उग्गयमणुग्गए वावि" त्ति, निद्रालुधर्मश्रद्धाल्वोस्तु सङ्केतः कार्यः, सहायो द्वितीयो देयः, उपधिश्च जीर्णः समlः, साधवश्च प्रातः प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकया कुर्वन्ति, चरमपौरुष्यां च प्रत्युपेक्षणापूर्व पात्राण्युद्वाहयन्ति, वृषभसाधवश्च शुभेऽहनि गुरूणामक्षानादाय पुरतो ब्रजन्ति, गुरूणां पुरतो गमने तु अपश-18 कुननिमित्तकपश्चाद्बलनेन हीलना स्यात्, अथ शकुनेषु जातेषु शय्यातरमनुशास्य व्रजन्ति, शेषास्तु साधवश्चिलिमिलिं बद्धा तदन्तरिताःसन्त उपाश्रयसम्माजनापूर्वमुपधि सञ्चयन्ति, बालवृद्धराजप्रव्रजितादयो वोढुं शक्यमु-12
धार्य निर्धाभावीति वक्तव्यको हि वसते टकनिश्चयोऽपि न व
0000000000000000086eat
Jain Education Inte111
For Private & Personal use only
IVal.jainelibrary.org