SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे स्थास्यथेति पृष्टे गुरवः समुद्रसमाः कदाचित्प्रसरन्ति कदाचिदपसरन्ति चेति, तथा कियता कालेनैष्यथेति विहारसाअधिकारः पृष्टेऽन्याखपि दिक्षु प्रत्युपेक्षका गताः सन्ति ततस्तैर्निवेदिते गुरूणां च विचारे प्राप्ते व्याघाताभावे चेयद्दिनः, माचारी व्याघाते तु हीनेऽधिके वा काले एष्याम इति सविकल्पं ब्रुवते । शय्यातरेण च नामग्राहं नियमितसाधूनां वाऽ-18॥ वग्रहे दत्ते वसतिन ग्राह्या, अन्याभावे तु ग्राह्या, तथाऽऽगमननिश्चयोऽपि न वक्तव्यः, तदुक्ती वसतिपरिकर्म॥१५॥ दोषसम्भवात्, अनागमनिश्चयोऽपि न, तदुक्तौ हि वसतेर्भाटकप्रदानादिना स्फेटनं स्यात् , ततः सर्वेषु प्रत्युपेक्षकेषु प्राप्तेषु गुरुरुच्या गमनं भावीति वक्तव्यं । ततो द्वौ जनौ गुरुसकाशे गत्वा क्षेत्रखरूपं निवेदयतः, गुरवश्व सर्वक्षेत्रखरूपाण्यवधार्य निर्धार्य च गच्छसंमत्या गन्तुं निर्दोष क्षेत्रं गमनदिनात्प्रागदिने प्रतिक्रमणप्रान्ते धर्मकथापूर्व सागारिकस्य स्वचलनवेलां कथयन्ति । अग्रतो ज्ञापने सङ्खडीकरणादयस्तत्समये च सागारिकरोदनादयो दोषाः स्युः,प्रातश्च पौरुषीद्वयं कृत्वाऽपवादतस्तु उद्गतेऽनुद्गते वापि सूर्ये व्रजन्ति, उक्तं च-"तदुभयमुत्तं पडिलेहणा | य उग्गयमणुग्गए वावि" त्ति, निद्रालुधर्मश्रद्धाल्वोस्तु सङ्केतः कार्यः, सहायो द्वितीयो देयः, उपधिश्च जीर्णः समlः, साधवश्च प्रातः प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकया कुर्वन्ति, चरमपौरुष्यां च प्रत्युपेक्षणापूर्व पात्राण्युद्वाहयन्ति, वृषभसाधवश्च शुभेऽहनि गुरूणामक्षानादाय पुरतो ब्रजन्ति, गुरूणां पुरतो गमने तु अपश-18 कुननिमित्तकपश्चाद्बलनेन हीलना स्यात्, अथ शकुनेषु जातेषु शय्यातरमनुशास्य व्रजन्ति, शेषास्तु साधवश्चिलिमिलिं बद्धा तदन्तरिताःसन्त उपाश्रयसम्माजनापूर्वमुपधि सञ्चयन्ति, बालवृद्धराजप्रव्रजितादयो वोढुं शक्यमु-12 धार्य निर्धाभावीति वक्तव्यको हि वसते टकनिश्चयोऽपि न व 0000000000000000086eat Jain Education Inte111 For Private & Personal use only IVal.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy