SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहेछापकाः ९, प्रश्रवणपरिष्ठापकाः १०, बहिर्द्धर्मकथकाः ११, दिशासु चतसृष्वपि क्षुद्रोपद्रववारणार्थ समर्थाः अनशनिअधिकारः सहस्रयोधिप्रमुखाः १२, एतेषां द्वादशानां पदानां प्रत्येकं साधुचतुष्कसद्भावाच्चतुष्टयेन गुण्यमानानां निर्यामक-नियोमकाः संख्या सूत्रनिर्दिष्टाऽष्टचत्वारिंशत्संख्या भवति । एतावतां चाभावे एकैकहान्या जघन्यतो द्वाववश्यं युज्यते, प्रतिचरतत्रैकोऽनशनिनः पार्श्वस्थायी अन्यश्च जलाद्यन्वेषको भक्तपानाद्यर्थ पर्यटतीति, न पुनरकेन निर्यामकेन कर्त्त- णाकालः ॥१७७॥ व्याऽनशनप्रतिपत्तिः, यदुक्तम् ,-"एगो जइ निजमगो, अप्पा चत्तो परो पवयणं च । सेसाणमभावेवि हु, ता बीओऽवस्स कायवो॥१॥ इति ॥ इदं च मरणं सर्वेषामार्यिकादीनां भवति, यदुक्तम्-"सवावि अ अजा ओ, सोवि अ पढमसंघयणवजा । सवेवि देसविरया, पच्चक्खाणण उ मरंति ॥१॥" अत्र च प्रत्याख्यानशब्देन भक्तपरिज्ञैवोक्ता, एतस्य त्रयस्यापि मरणस्य फलं मुक्तिर्वैमानिकता वेति, यदुक्तम्-"एअं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो, हविज अहवावि सिज्झिज्जा ॥१॥” इत्युक्तमभ्युद्यत-16 मरणखरूपं । अत्र च प्रवचनसारोद्धारोक्तः पुरुषविशेषप्रतिक्रियाविषयोऽयं विशेष:-"जावजीवं गुरुणो, असुद्धसुद्धेहिं वावि कायचं । वसहे बारस वासा, अट्ठारस भिक्खुणो मासा ॥१॥" व्याख्या-शुद्धरशुद्ध ॥१७७॥ रपि वाऽशनपानभेषजादिभिराचार्यादीनां साधुश्रावकलोकेन परिपालनं कर्त्तव्यं, तत्र गुरोर्यावज्जीवं, सर्वस्यापि गच्छस्य तदधीनत्वात्, यथाशक्ति सूत्रार्थनिरन्तरप्रवृत्तेश्च, उपाध्यायादीनां द्वादश वर्षाणि, ततः परमसाध्यतायां शक्तौ च सत्यां भक्तविवेकः, एतावता कालेनान्यस्यापि तत्स्थानीयस्योत्थानात् , एवं भिक्षोरष्टादश Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy