SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१७६॥ Jain Education जघन्यतोऽन्तर्मुहूर्तं उत्कर्षतश्च देशोना पूर्वकोटी ५, आगमद्वारेऽमीषां भजना पूर्वश्रुताध्ययनं स्यान्न वे त्यर्थः ६, कल्पद्वारे स्थिते स्थितास्थिते वा कल्पे स्युः ७, वेदद्वारेऽमीषां प्रतिपत्तिकाले वेदः स्यादेव पूर्वप्रतिन्नानां त्ववेदकत्वमपि ८, लिङ्गद्वारेऽमी द्रव्यलिङ्गे भाज्या भावलिङ्गे तु नियमात्सदैव स्युः ११, गणनाद्वारेऽमी प्रतिपद्यमानका उत्कर्षतः सहस्रपृथक्त्वं कदाचिदेकोऽपि न भवति, पूर्वप्रतिपन्नास्तु द्विधापि कोटीसहस्रपृथक्त्वं १२ | अभिग्रहद्वारे चतुर्विधा अप्यभिग्रहाः स्युः १३, प्रत्राजनामुण्डापनाद्वारे प्रव्राजना १ मुण्डापनं २ शिक्षापनं ३ उपस्थापना ४ सम्भुञ्जना ५ संवासना ६ चेति षडूविधमपि सचित्तद्रव्यकर्माचरन्ति, उपदेशं वा दत्त्वा गच्छान्तरे प्रेषयन्ति १५, प्रायश्चित्तद्वारे मनसाऽऽपन्नेऽप्यपराधे आधे द्वे प्रायश्चित्ते भवतः १६, कारणद्वारे अमी | ज्ञानाद्यालम्बनेऽपवाद से विनोऽपि स्युः १७, प्रतिकर्मद्वारे निष्कारणेऽप्रतिकर्मशरीराः, कारणे तु ग्लानमाचार्य धर्मकथिकं च प्रतीत्य पादधावनमुखमार्जन शरीरसंवाहनादिकरणेन सप्रतिकर्माणः १८, भक्तपथभजनाद्वारे | अमी उत्सर्गतस्तृतीयपौरुष्यां भिक्षाटनं विहारं च कुर्वन्ति, कारणे तु शेषाखपि पौरुषीषु १९, इति स्थविर - |कल्पिकस्थितिः कल्प भाष्यानुसारेणावसेया, तीर्थद्वारे नियमात्तीर्थे न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा जातिस्मरणादिना ४, पर्यायद्वारे गृहस्थपर्यायो जघन्यतः एकोनत्रिंशद्वर्षाणि यतिपर्यायश्च विंशतिः, द्वावपि उत्कर्षतो देशोनपूर्वकोटिप्रमाणौ ५, आगमद्वारेऽपूर्वश्रुतमसौ नाघीते गृहीतोचितयोगाराधनत एव कृतार्थत्वात् प्रागधीतं १ यथालन्दिकखरूपे क्षेत्र कालचारित्रे च जिनवदिति । For Private & Personal Use Only गच्छवासिसामाचारी ॥१७६॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy