________________
Jain Education Intel
मुणेअक्वा । कुकुडअरुणपगासं, परोप्परं पाणिपडिलेहा ॥ १८ ॥ प्रस्फोटनप्रमार्जनवेलाखेव न्यूनाधिका मन्तव्या, नवभ्यो न्यूना अधिका वा प्रस्फोटा: प्रमार्जनाश्च न कार्याः । वेलायां च न्यूनायामधिकार्यां वा प्रत्युपेक्षणा न कार्येति भावः । कालं त्वङ्गीकृत्य कुक्कुडेत्यादिना गाथार्द्धमाह । अत्र वृद्धसम्प्रदायः - कालेण ऊणा जो पडि| लेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भणइ को पडिलेहणाकालो ?, ताहे एगो भणइ - जाहे कुक्कुडो वासइ | पडिक्कमित्ता ताहे पडिलेहावउ, तो पट्टवित्ता पडिलेहड, अण्णो भणइ - अरुणं सरीरं भवइ, अण्णो-जाहे | पगासंति- पहाफट्टणवेला, अवरो भणइ-परोप्परं-अण्णोष्णं मुहाणि दीसंति, अण्णो भणइ - जत्थ हत्थरेहाओ दीसंतित्ति । एतेषां विभ्रमे निमित्तमाह - "देवसिआ पडिलेहा, जं चरिमाएत्तिविभमो एसो । कुक्कुडगादेसिस्सा, तधियारंति तो सेसा ॥ १९ ॥” दैवसिकी प्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायां तदनु एव स्वाध्याय इति एषा भ्रान्तिः । कस्य ? - कुर्कुटादेशिनश्चोदकस्य, तत्रान्धकारमितिकृत्वा । ततः शेषा आ ( अना) देशाः, सिद्धान्तवा - याह - "एए उ अणाएसा, अंधारे उग्गएवि हुण दीसे । मुहरयणे सज्जचोले, कप्पतिअ दुपट्टथुइसरो ॥ २० ॥" एवं आयरिआ भांति - सवेवि अणादेसा सच्छंदा, अंधयारे पडिस्सए हत्थे रेहाओ उग्गएवि सूरे ण दीसंति, इमो पडिलेहणाकालो आवस्सए कए तिहिं थुईहिं दिन्निहिं तहा पडिलेहणाकालो जहा एएहिं दसहिं पडिलेहिएहिं [जहा ] सरो उह, मुहपोत्तीरयहरणं० । फलितमाह - "जीवदयट्ठा पेहा, एसो कालो इमीइ तो णेओ । आवस्सगाइ अंते, दसपेहा उट्ठई सूरो ॥ २१ ॥” सुगमा । अथ प्रत्युपेक्षणायां पुरुषोपधिक्रममाह - "गुरुपच्चक्खा
For Private & Personal Use Only
eeeeeeeeee
ww.jainelibrary.org