________________
धर्मसंग्रहे अधिकारः
॥२५॥
कुणइ पमाणिपमायं, संकिअगणणोवगं कुजा ॥१५॥"प्रशिथिलं वस्त्रं दृढं न गृहीतं अतडितं वा १, प्रलम्बा प्रतिलेखविषमग्रहणे सति लम्बकोणं एकान्तग्रहणेन प्रलम्बन इत्यर्थः २, लोलनं भूमौ हस्ते वाऽवज्ञया लोलयति ३, एका- नाविधिः मर्षो वस्त्रं मध्ये गृहीत्वा तावदाकर्षणं करोति यावत्रिभागावशेषे ग्रहणं जातम् , एका(कर्षणमित्यर्थः, अथवा त्रिभिरङ्गुलीभिग्राह्यमेकया गृह्णतः, अथवाऽनेकामा आकर्षणे ग्रहणे चानेके आमाः -स्पर्शा भवन्ति तद्वस्त्रमनेकधा स्पृशतीत्यर्थः। अनेकरूपधूनानमिति-अनेकप्रकारं त्रयाणां पुरिमाणामुपरिष्टात् धूननं-कम्पनं, अथ-| वाऽनेकवस्त्राण्येकत्र गृहीत्वा युगपद्भूनाति । तथा पमाणिपमादं-अखोटकेषु नवसु वस्त्रप्रमार्जनासु च नवसु प्रमादं करोति, तान्यूनाधिकान् करोतीत्यर्थः । तथा शङ्किता चासौ गणना च शङ्कितगणना तामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तां न कुर्यात्, अयं भावः-पुरिमादयः कियन्तो जाता इति शङ्कायां तद्गणनां करोति, यः प्रमादी भवति पूर्व, इत्थम्भूता प्रत्युपेक्षणा न कर्त्तव्येति स्थितं । किंविशिष्टा पुनः कर्त्तव्येत्यत आह-"अणूणाइरित्तपडिलेहा, अविवचासा तहेव य । पढम पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥१॥ अन्यूना प्रस्फोटनादिभिः, अनतिरिक्ता एभिरेव, प्रत्युपेक्षणा निरीक्षादिक्रिया, बिण्टिकाबन्धावसाना अविद्य
G ॥२५॥ मानपुरुषादिविपर्यासा वेति । त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति, तेषां स्थापना चेयम्-तत्र sssss प्रथमं न न्यूना नातिरिक्ता नाप्यविपर्यासेतिरूपं प्रशस्तं, मुत्त्यविरोधि । शेषाणि तु सप्त पदानि विप
SIss सादिदोषवन्ति अप्रशस्तानि यैन्यूनत्वमधिकत्वं वा तानाह-"खोडणपमजवेलासु, चेव ऊणाहिआ ।।।।
in Education in m
ana
For Private & Personel Use Only
S
w.jainelibrary.org