SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ हुन्ज कोणो, निसिअण तत्थेव सम्मदा ॥ २३ ॥ वितथं-विपरीतं यत्करणं तदारभटाशब्देनोच्यते, सा' चारभद्वाप्रत्युपेक्षणा न कार्या, विपरीतप्रत्युपेक्षणा न कार्येत्यर्थः, वा विकल्पेनेयं चारभट्टोच्यते, यदुत त्वरितमाकुलं यदन्यान्यवस्त्रग्रहणं तदारभद्दाशब्देनोच्यते । तथाऽन्तर्मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा| सम्मर्दोच्यते, सा च न कार्या, अथवा तत्रैवोपधिकायां उपविश्य यत् प्रत्युपेक्षणाकरणं सा संमर्दोच्यते । "मोसलि पुत्वणिदिट्ठा, पप्फोडण रेणुगुंडिए चेव । विक्खेवं तुक्खेवो, वेइअपणगं च छद्दोसा ॥१४॥” मुशली पूर्वमेवोद्दिष्टा, पञ्चवस्तुके तु 'गुरुवग्गहायठाणं ति पाठः, गुर्ववग्रहाद्यस्थानं, प्रत्युपेक्षितोपधेनिक्षेप इति च तस्यार्थः । तथा प्रकर्षेण स्फोटनं-प्रस्फोटनं तद्रेणुगुण्डितवस्त्रस्यैवायतनया करोति, ईदृशी क्रिया न कर्त्तव्ययेत्यर्थः ४ तथा विक्षेपणं वस्त्रस्यान्यत्र क्षेपणं, इदमुक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति, अथवा |विक्षेपो वस्त्राञ्चलानामूर्द्धक्षेपणं, स च न कार्य इत्यर्थः ५। तथा वेदिकापञ्चक-ऊर्द्धवेदिकादि ६॥ एते षट् दोषाः प्रत्युपेक्षणे । वेदिकापञ्चकं यथा-"उड्डमहो एगत्तो, दुहओ अंतो अ वेइआपणगं । जाणूणमुवरि हेहा, एगयरे दुण्ह बीअंतु ॥१५॥” उढेवेइआ-उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १, अहोवेइआ-अहो जाणुआणं । हत्थे काऊण पडिलेहेइ २, एगतोवेइआ-एगजाणुगं बाहाणं अंतरं काऊण पडिलेहेइ ३, दुहओवेइआ बाहाणं| अंतरा दोवि जाणुआ काऊण पडिलेहेइ ४, अंतोवेइआ-अंतोजाणुआणं हत्थे काऊण पडिलेहेइ ५। इदं वेदि| कापंचकं प्रत्युपेक्षणां कुर्वता न कार्य । प्रत्युपेक्षणादोषानेवाह-"पसिढिलपलंबलोला, एगामोसा अणेगरूवधुणा।। Jain Education ingenipal For Private & Personel Use Only I Mw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy