________________
प्रत्युपेक्ष
धर्मसंग्रहे घट्यति-स्पृशति, ऊर्द्ध कुहिकादिपटलानि घट्यति, अधोभुवं घट्टयति, एवं नमुशली किं त्वमुशली, न किंचित्प- अधिकारःत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति। 'छप्पुरिमति व्याख्यानयति-"छप्पुरिमा तिरिअकए,नव अक्खोडा तिनि ति
णि अंतरिआ। ते उण विआणिअब्वा, हत्थंमि पमजणतिएणं ॥९॥" षट् पूर्वा इतिप्रथमाः, तिर्यकृते वस्त्रे उभ
यतो निरीक्षते, नव अस्फोटाः त्रयस्त्रयोऽन्तरिताः व्यवहिताः, क पुनस्ते विभावितव्याः?-हस्ते, केनान्तरिताः?॥२४॥
प्रमार्जननिकेणेति । प्रमार्जनं व्याख्यानयति-"तइ पमजणमिणं, तब्वण्णऽद्दिस्ससत्तरक्खट्ठा । तक्खणपमजिआए, तभूमीए अभोगाओ॥१०॥"तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्ण० हस्तवर्णादृश्यसत्वरक्षार्थ इति फलसम्भवमाश्रित्य, अत्र समययुक्तिः, तत्क्षणप्रमार्जिताया एव पूर्व(तद्भूमेः-प्रत्युपेक्षणपृथिव्या अभोगाद् भूयः-प्रत्युपेक्षणादिविरहेणेति । “विहिपाहण्णेणेवं, भणि पडिलेहणं अओ उडे । एअंचेवाह गुरू, पडिसेहपहाणओ णवरं ॥११॥” विधिप्राधान्येन प्रतिलेखना भणिता, एतां चैव प्रत्युपेक्षणां प्रक्रान्तां, अत ऊर्द्ध आह गुरुः प्रतिषेधप्राधान्येन प्रकारान्तरेण, नवरं विधिनिषेधविषयत्वाद्धर्मस्येति। किंतदित्याह-"आरभडा संमद्दा, वजेअव्वा य मोसली तइआ। पप्फोडणा चउत्थी, विक्खित्ता वेइआबद्धा ॥१२॥” आरभटा प्रत्यु|पेक्षणा न कार्या, संमर्दा न कार्या, तृतीया मुशली, चतुर्थी प्रस्फोटना, पञ्चमी विक्षिप्ता, षष्ठी वेदिकाबद्धा चेति वर्जनीया । पञ्चवस्तुके तु मुसलीस्थाने “वजेअव्वा अ ठाणठावणया' इति पाठस्तस्याऽस्थानस्थापनेत्यर्थः। द्वारगाथेयं प्रतिपदं भाष्यकृयाख्यानयति-"वितहकरणे च तुरिअं, अण्णं अण्णं च गिण्ह आरभडा १। अंतो तु
Jain Education in
For Private Personel Use Only
www.jainelibrary.org