SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रत्युपेक्ष धर्मसंग्रहे घट्यति-स्पृशति, ऊर्द्ध कुहिकादिपटलानि घट्यति, अधोभुवं घट्टयति, एवं नमुशली किं त्वमुशली, न किंचित्प- अधिकारःत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति। 'छप्पुरिमति व्याख्यानयति-"छप्पुरिमा तिरिअकए,नव अक्खोडा तिनि ति णि अंतरिआ। ते उण विआणिअब्वा, हत्थंमि पमजणतिएणं ॥९॥" षट् पूर्वा इतिप्रथमाः, तिर्यकृते वस्त्रे उभ यतो निरीक्षते, नव अस्फोटाः त्रयस्त्रयोऽन्तरिताः व्यवहिताः, क पुनस्ते विभावितव्याः?-हस्ते, केनान्तरिताः?॥२४॥ प्रमार्जननिकेणेति । प्रमार्जनं व्याख्यानयति-"तइ पमजणमिणं, तब्वण्णऽद्दिस्ससत्तरक्खट्ठा । तक्खणपमजिआए, तभूमीए अभोगाओ॥१०॥"तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्ण० हस्तवर्णादृश्यसत्वरक्षार्थ इति फलसम्भवमाश्रित्य, अत्र समययुक्तिः, तत्क्षणप्रमार्जिताया एव पूर्व(तद्भूमेः-प्रत्युपेक्षणपृथिव्या अभोगाद् भूयः-प्रत्युपेक्षणादिविरहेणेति । “विहिपाहण्णेणेवं, भणि पडिलेहणं अओ उडे । एअंचेवाह गुरू, पडिसेहपहाणओ णवरं ॥११॥” विधिप्राधान्येन प्रतिलेखना भणिता, एतां चैव प्रत्युपेक्षणां प्रक्रान्तां, अत ऊर्द्ध आह गुरुः प्रतिषेधप्राधान्येन प्रकारान्तरेण, नवरं विधिनिषेधविषयत्वाद्धर्मस्येति। किंतदित्याह-"आरभडा संमद्दा, वजेअव्वा य मोसली तइआ। पप्फोडणा चउत्थी, विक्खित्ता वेइआबद्धा ॥१२॥” आरभटा प्रत्यु|पेक्षणा न कार्या, संमर्दा न कार्या, तृतीया मुशली, चतुर्थी प्रस्फोटना, पञ्चमी विक्षिप्ता, षष्ठी वेदिकाबद्धा चेति वर्जनीया । पञ्चवस्तुके तु मुसलीस्थाने “वजेअव्वा अ ठाणठावणया' इति पाठस्तस्याऽस्थानस्थापनेत्यर्थः। द्वारगाथेयं प्रतिपदं भाष्यकृयाख्यानयति-"वितहकरणे च तुरिअं, अण्णं अण्णं च गिण्ह आरभडा १। अंतो तु Jain Education in For Private Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy