________________
धर्मसंग्रहे अधिकारः
३
॥ २६ ॥
Jain Education Int
णिगिलाणसेहमाण पेहणं पुत्रिं । तो अप्पणी अ पुत्रिं, महाकडा इअर दुवि पच्छा ॥ २२ ॥" अयं किल पुरुषाविपर्यासः, प्रथमं गुरोः सम्बन्ध्युपधिः तदनु प्रत्याख्यानिनः क्षपकस्य, तदनु ग्लानस्य, तदनु नवप्रब्रजितस्य, | आदिशब्दाद्व्यापृतवैयावृत्य (कर) परिग्रहः, तत आत्मनः पूर्वं यथाकृतानि वस्त्रादीनि, तंत्र बहुमानत्वात्, इतरे द्वे उपकरणे - अल्पपरिकर्मबहुपरिकर्मरूपे पश्चात्प्रत्युपेक्षेतेति उत्सर्गतोऽभिहितं । निशीथचूर्णावप्युक्तम्- “उवहिंमि पच्चूसे पुधिं मुहपोत्ती, तओ रयहरणं, तओ अंतोनिसिज्जा, तओ बाहिरी निसिज्जा, चोलपट्टो, कप्पो, उत्तरपट्ट, संथारगपट्ट, दंडगो य, एस कमो, अन्नहा उक्कमो, पुरिसेसु पुछिं आयरिअस्स, पच्छा परिन्ती(ण), तओ गिलाणसेहाइआण, अण्णहा उक्कमो "त्ति । 'परित्तित्ति अनशनिन इति । अत्रापवादमाह - "पुरिसुवहिविवज्जासे, | सागारिए करेज्ज उवहिवच्चासं । आपुच्छित्ताण गुरुं, पहुचमाणेअरे वितहूं ॥ २३ ॥” विपर्यासः पुरुषोपधिविषयो द्विविधः, तत्रोपधिविपर्यास इत्थं - सागारिके स्तेनादिके सत्यागते विपर्यासः क्रियते प्रत्युपेक्षणायाः, प्रथमं पात्रकाणि प्रत्युपेक्षते पञ्चाद्वस्त्राणि, एवमयं प्रत्युषसि विपर्यासः, एवं विकालेऽपि सागारिकानागन्तुकान् ज्ञात्वा, पुरुषविपर्यासश्चेत्थं- आपृच्छ्रय गुरुमात्मीयोपधिं ग्लानसत्कं वा प्रत्युपेक्षते, कदा ? अत आह— 'पहुचमाणे ' यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः पहुचंति - पर्याप्यते तदैवं करोति, 'इतरे वितह'ति इतरे आभिग्राहिका यदा न संति तदा प्रथममात्मीयमुपधिं प्रत्युपेक्षमाणस्य वितथम् - अनाचारो भवतीत्यर्थः । तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविषयं कुर्वतो वितथम् - अनाचारो भवत्येवं च वितथं भवति - " पडिलेहणं करेंतो, मिहो कह
For Private & Personal Use Only
प्रतिलेखनाविधिः
॥ २६ ॥
ww.jainelibrary.org