SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ गाइपलोडणया, महिप्रत्यपक्षणां कुर्वन्ननभियुक्त वायुरप्यवश्यंभावी, वाध्यात्मक सङ्घटयेत्-चा कुणइ जणवयकहं वा । देइ व पचक्खाणं, वाएइ सयं पडिच्छइ वा ॥१॥ पुढवीआउक्काए, तेउवाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होइ॥२॥” सुगमे । कथं षट्कायविराधना ? अत आह"घडगाइपलोहणया, महिअअगणी अ बीअकुंथाई। उद्गगया व तसेअर, उम्मुअसंघदृझावणया ॥१॥"स हि साधुः कुम्भकारशालादौ प्रत्युपेक्षणां कुर्वन्ननभियुक्तः संस्तोयघटादि प्रलोठयेत्, स च मृदग्निबीजकुन्थ्वादीनामुपरि प्रलुठितः, ततश्चैतान व्यापादयेत्, यत्राग्निस्तत्र वायुरप्यवश्यंभावी, वाऽथवा योऽसौ उदकघटः प्रलोठितस्तद्गता एवं प्रसाः पूतरकादयो भवन्ति, इतरे-वनस्पत्यादयश्च, तथा वस्त्राश्चलेन चोल्मुकं सङ्घयत्-चालयेत्, तेन चालितेन सता प्रदीपनकं सञ्जातं, ततः संयमात्मविराधना जातेति । इदं तु सम्भवमाश्रित्योक्तं, वस्तुतस्तु चारित्रिणः प्रमादतो यत्किंचित्कायवधे षट्कायवधः संभवत्येव, परिणामाविशुद्धेः, 'जेवि ण वावजंति, णिअमा तेसिपि हिंसगो होइ'त्ति 'वावजंति'त्ति व्यापाद्यन्ते इति । उपयुक्तश्च प्रत्युपेक्षमाणः षण्णामाराधको भवतीत्याह-"पुढवीआउकाए, तेऊवाऊवणस्सइतसाणं । पडिलेहणमाउत्तो, छण्हं आराहओ होइ॥१॥" इति । अतः प्रतिलेखना सम्यकार्या, अकरणे च दोषाः, यतः-'अप्पडिलहिअदोसा, आणाई अविहिणावि ते चेव । तम्हा उ सिक्खिअवा, पडिलेहा सेविअव्वा य॥१॥” इति, एवं सूर्योदये जाते शेषमप्युपछि प्रतिलिख्य वसतिं प्रमार्जयेत्, यदुक्तं पञ्चवस्तुके-"पडिलेहिऊण वसहिं, गोसंमि पमजणा उ वसहीए । अवरण्हे पुण पढमं, पमज्जणा पच्छ पडिलेहा ॥१॥” यतिदिनचर्यायामपि-"सिज्जा पमजिअवा पभायसमयंमि सवओ पच्छा ।। काए, तेऊवादोषाः, यत एवं सूर्योद - lain Education Instit For Private Personel Use Only Shrainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy