________________
गाइपलोडणया, महिप्रत्यपक्षणां कुर्वन्ननभियुक्त
वायुरप्यवश्यंभावी, वाध्यात्मक सङ्घटयेत्-चा
कुणइ जणवयकहं वा । देइ व पचक्खाणं, वाएइ सयं पडिच्छइ वा ॥१॥ पुढवीआउक्काए, तेउवाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होइ॥२॥” सुगमे । कथं षट्कायविराधना ? अत आह"घडगाइपलोहणया, महिअअगणी अ बीअकुंथाई। उद्गगया व तसेअर, उम्मुअसंघदृझावणया ॥१॥"स हि साधुः कुम्भकारशालादौ प्रत्युपेक्षणां कुर्वन्ननभियुक्तः संस्तोयघटादि प्रलोठयेत्, स च मृदग्निबीजकुन्थ्वादीनामुपरि प्रलुठितः, ततश्चैतान व्यापादयेत्, यत्राग्निस्तत्र वायुरप्यवश्यंभावी, वाऽथवा योऽसौ उदकघटः प्रलोठितस्तद्गता एवं प्रसाः पूतरकादयो भवन्ति, इतरे-वनस्पत्यादयश्च, तथा वस्त्राश्चलेन चोल्मुकं सङ्घयत्-चालयेत्, तेन चालितेन सता प्रदीपनकं सञ्जातं, ततः संयमात्मविराधना जातेति । इदं तु सम्भवमाश्रित्योक्तं, वस्तुतस्तु चारित्रिणः प्रमादतो यत्किंचित्कायवधे षट्कायवधः संभवत्येव, परिणामाविशुद्धेः, 'जेवि ण वावजंति, णिअमा तेसिपि हिंसगो होइ'त्ति 'वावजंति'त्ति व्यापाद्यन्ते इति । उपयुक्तश्च प्रत्युपेक्षमाणः षण्णामाराधको भवतीत्याह-"पुढवीआउकाए, तेऊवाऊवणस्सइतसाणं । पडिलेहणमाउत्तो, छण्हं आराहओ होइ॥१॥" इति । अतः प्रतिलेखना सम्यकार्या, अकरणे च दोषाः, यतः-'अप्पडिलहिअदोसा, आणाई अविहिणावि ते चेव । तम्हा उ सिक्खिअवा, पडिलेहा सेविअव्वा य॥१॥” इति, एवं सूर्योदये जाते शेषमप्युपछि प्रतिलिख्य वसतिं प्रमार्जयेत्, यदुक्तं पञ्चवस्तुके-"पडिलेहिऊण वसहिं, गोसंमि पमजणा उ वसहीए । अवरण्हे पुण पढमं, पमज्जणा पच्छ पडिलेहा ॥१॥” यतिदिनचर्यायामपि-"सिज्जा पमजिअवा पभायसमयंमि सवओ पच्छा ।।
काए, तेऊवादोषाः, यत
एवं सूर्योद
-
lain Education Instit
For Private
Personel Use Only
Shrainelibrary.org