SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह अधिकारः ॥२७॥ पुत्तीतणपडिलेहा, समणंतरमेव मज्झण्हे ॥१॥” इत्थं च जीवसंसक्तिरहितायामपि वसतौ ऋतुबद्ध वारद्वयं || प्रतिलेखवर्षासु च वारत्रयं जीवसंसक्तौ च बहुशोऽपि वसतिं प्रमार्जयेदित्यवसेयं, तथापि बहुजीवोपमर्दे त्यजेदपि, नाविधिः तदुक्तं दिनचर्यायाम-"दुन्नि पडिलेहणाओ, उउम्मि वासासु तइअ मज्झण्हे । वसहिं बहुसो पमजइ, अइसंघद्दे त(अन्न)हिं गच्छे ॥१॥" वसतिप्रमार्जनं च यतनानिमित्तं, सा चान्धकारे न स्यादित्युपधिप्रतिलेखनानन्तरमेव प्रातस्तच्छ्रेयः, तदुक्तं तत्रैव-"को हेऊ? जिणआणा, एसा जयणानिमित्तमहवावि । रविकरहयंधयारे, वसहीइ पमजणं से॥१॥” इति । तच्चाव्याक्षिप्तेनोपयुक्तेन च गीतार्थेन विधेयं, नतु विपरीतेन, अविध्यादिदोषात्, यदुक्तं पञ्चवस्तुके-“वसही पमजिअवा, विक्खेवविवज्जिएण गीएणं। उवउत्तेण विवक्खे, णायवो होइ अविही उ8 ॥१॥” इति । तेनापि सदा पक्ष्मलेन-मृदुना प्रमाणोपेतेनाविद्धदण्डकेन च दण्डकप्रमार्जनेन प्रमार्जनीया वसति, न तु कचवरशोधनादिना, यतस्तत्रैव-"सइ पम्हलेण मिउणा, चोप्पडमाइरहिएण जुत्तेणं । आविद्धदंडगेणं, दंडगपुच्छेण णपणेणं ॥१॥” इति, यतना च वसतिं प्रमाय पिण्डीभूतरेणुपुञ्जमुद्धरेत्, तत्र चैवं विधिर्यतिदि-15 नचर्यायाम्-"अह उग्गयंमि सूरे, वसहिं सुपमजिऊण जयणाए। ऊद्धरिअ रेणुपुंज, छायाए विक्खिरेऊणं ॥१॥" संगहि छप्पयाओ, मआण कीडाण लहइ तो संखं । पुत्वं च लेइ भूई, वोसिरिअ नवं च गिण्हति ॥ २॥ जो॥ ॥२७॥ तं पुजं छंडइ, इरिआवहिआ हवेइ निअमेणं । संसत्तगवसहीए, तह हवइ पमन्जमाणस्स ॥ ३ ॥” अत्र च। आभिग्रहिकोऽनाभिग्रहिको वा साधुदण्डान् प्रमार्जयेत्, ततस्तदुपरितनभूमिं च, यत:-"आभिग्गहिओ अण Jain Education Intemational For Private Personel Use Only 1100w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy