________________
शोधयित्वा तत्रास्थिप्रमुख
भिगहिओ व दंडे पमन्जए साहू । पडिलेहिजइ कमसो, दंडो कुड्डोवरिं भूमि ॥१॥"प्रतिलेखनं चक्षुषा निरीक्षणं, प्रमार्जनं च रजोहरणादिभिरिति विवेकः, यतस्तत्रैव-"चक्खूहि णिरिक्खिनइ, जं किर पडिलेहणा भवे एसा । रयहरणमाइएहिं, पमजणं बिंति गीअत्था ॥१॥” इति प्रातः प्रतिलेखनाविधिः। अथ तदनन्तरकर्त्तव्यमाह-खाध्यायः' इति, अन्वयस्तूक्त एव, स्वाध्यायश्च कियत्कालं कार्य इत्याह-'आद्यपौरुषी मिति प्रथमपौरुषीं पादोनप्रहरं यावदित्यर्थः । अत्र विधिश्चैवं-वसतेहस्तशतावधि क्षेत्रं शोधयित्वा तत्रास्थिप्रमुखं पतितं विधिना परिष्ठाप्य वसतिं प्रवेदयन्ति गुरवे साधवः । यः पुनः कालग्राही स मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनके दत्त्वा वसतिं शुद्धं च कालं प्रवेदयति, ततश्चोपयुक्तः पूर्व वाचनाचार्यस्तदनु तदनुज्ञाताश्चेतरेऽपि सूत्रोक्तविधिना स्वाध्यायं प्रस्थापयन्ति, यदुक्तं सर्वमेतद्यतिदिनचर्यायाम्-"हत्थसयं सोहित्ता, जाणित्ता पसवमिथिआईणं । परिठविअ अहिपमुहं, विहिणा वसहिं पवेइंति ॥१॥ जे उण कालग्गाही, ते पुत्तिं पहिऊण किइकम्मं । काउं वसहिं तत्तो, कालं सुद्धं पवेति ॥२॥ सिद्धंतसिट्टविहिणा, उवउत्तो पट्टवेइ सज्झायं । पढम वाणायरिओ, तयणुण्णाया तहा इअरे ॥३॥" इयं च मण्डली सूत्रविषयेति सूत्रमण्डलीत्युच्यते । सा चाद्य-18 पौरुषीप्रमाणेति आद्या पौरुष्यपि सूत्रपौरुषीत्युच्यते । इदानीं तूपयोगकरणकाले स्वाध्यायं कुर्वन्तो गीतार्था एनां सत्यापयन्ति, यतस्तत्रैव-"उवओगकरणकाले, गीअत्था जं करेंति सज्झायं । सो सुत्तपोरसीए, आयारो दसिओ तेहिं ॥१॥” इति । द्वितीया पौरुषी त्वर्थविषयेति ज्ञेयमित्युत्सर्गः, अपवादस्तु अगृहीतसूत्राणां
वन्दनके दत्त्वा वसति शान्त गुरवे साधवः । यः पुनः
Jain Education in
For Private Personel Use Only
HOMw.jainelibrary.org