SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ शोधयित्वा तत्रास्थिप्रमुख भिगहिओ व दंडे पमन्जए साहू । पडिलेहिजइ कमसो, दंडो कुड्डोवरिं भूमि ॥१॥"प्रतिलेखनं चक्षुषा निरीक्षणं, प्रमार्जनं च रजोहरणादिभिरिति विवेकः, यतस्तत्रैव-"चक्खूहि णिरिक्खिनइ, जं किर पडिलेहणा भवे एसा । रयहरणमाइएहिं, पमजणं बिंति गीअत्था ॥१॥” इति प्रातः प्रतिलेखनाविधिः। अथ तदनन्तरकर्त्तव्यमाह-खाध्यायः' इति, अन्वयस्तूक्त एव, स्वाध्यायश्च कियत्कालं कार्य इत्याह-'आद्यपौरुषी मिति प्रथमपौरुषीं पादोनप्रहरं यावदित्यर्थः । अत्र विधिश्चैवं-वसतेहस्तशतावधि क्षेत्रं शोधयित्वा तत्रास्थिप्रमुखं पतितं विधिना परिष्ठाप्य वसतिं प्रवेदयन्ति गुरवे साधवः । यः पुनः कालग्राही स मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनके दत्त्वा वसतिं शुद्धं च कालं प्रवेदयति, ततश्चोपयुक्तः पूर्व वाचनाचार्यस्तदनु तदनुज्ञाताश्चेतरेऽपि सूत्रोक्तविधिना स्वाध्यायं प्रस्थापयन्ति, यदुक्तं सर्वमेतद्यतिदिनचर्यायाम्-"हत्थसयं सोहित्ता, जाणित्ता पसवमिथिआईणं । परिठविअ अहिपमुहं, विहिणा वसहिं पवेइंति ॥१॥ जे उण कालग्गाही, ते पुत्तिं पहिऊण किइकम्मं । काउं वसहिं तत्तो, कालं सुद्धं पवेति ॥२॥ सिद्धंतसिट्टविहिणा, उवउत्तो पट्टवेइ सज्झायं । पढम वाणायरिओ, तयणुण्णाया तहा इअरे ॥३॥" इयं च मण्डली सूत्रविषयेति सूत्रमण्डलीत्युच्यते । सा चाद्य-18 पौरुषीप्रमाणेति आद्या पौरुष्यपि सूत्रपौरुषीत्युच्यते । इदानीं तूपयोगकरणकाले स्वाध्यायं कुर्वन्तो गीतार्था एनां सत्यापयन्ति, यतस्तत्रैव-"उवओगकरणकाले, गीअत्था जं करेंति सज्झायं । सो सुत्तपोरसीए, आयारो दसिओ तेहिं ॥१॥” इति । द्वितीया पौरुषी त्वर्थविषयेति ज्ञेयमित्युत्सर्गः, अपवादस्तु अगृहीतसूत्राणां वन्दनके दत्त्वा वसति शान्त गुरवे साधवः । यः पुनः Jain Education in For Private Personel Use Only HOMw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy